Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 137
________________ नल-ऋषिभाषितानि -२२९ लक्ष्यमाणाऽप्यन्तर्भागे प्रचण्डवेग-व्याल-मकरादि-दोषकलङ्किता, वाहिनीव - नदीवत्, यथाऽत्रापातसौन्दर्यछलितानां कुमारान्ता व्यथाः, तथा स्त्रीष्वपि भावनीयम्, तथा चागमः - अवि याई ताओ पासो व ववसितुं जे, पंको ब्व खुपिउं जे, मच्चु व मारेउं जे, अगणि ब्व डहिउं जे, असि ब्व छिज्जिउं जे - इति । उपमान्तरमाह गरत्ता मदिरा वा वि, जोगकण्णा व सालिणी। णारी लोगम्मि विण्णेया, जा होज्जा सगुणोदया।। ॥२२-६॥ गरः - कालान्तरघाति विषम्, स आत्तः - परिपन्थिना मूषकादिना वा निक्षिप्तो यस्यां सा गरात्ता, विशेषणपरनिपातः प्राकृतत्वात्, मदिरा - मद्यम्, वाऽपि - उपमान्तरे। योगेन अल्पतमादारभ्याधिकाधिकविषभोजनेन विषभावनप्रक्रियया भाविता कन्या - कुमारिका - योगकन्या, विषकन्येत्यर्थः, तामेव विशेषयति - शालिनी - रूपलावण्यादिना शोभायमाना। सा हि स्पर्शमात्रेणापि घातयतीत्यन्तमस्पृहणीया, अत्र नन्दराजकन्याज्ञातं प्रसिद्धम्। एवं नारी लोके विज्ञेया - प्रवचनपरिणत्यावगन्तव्या। या भवेत् स्वगुणाः - निजसहजधर्मा वञ्चकत्वकुशीलत्वचञ्चलत्वनृशंसत्वादयः, तेषामुदयः आविर्भावो यस्यां सा - स्वगुणोदया। अयं भावः, आविर्भूतस्वनैसर्गिकधर्मा या काचिदपि १. अत्यन्तं कुत्सितरीत्या मरणम् - कुमारः। २. तन्दूलवैचारिके । ।१५९ ।। ३. कढ- गरता। ख- गरअत्ता। थ-न-प-द-ग-ज-ट-ठ- गरत्ता। घ-च-छ- गरन्ता । झ- गरंता। ण- मरता ४. क- जा रोज्ज। ५. परिशिष्टपर्वणि ।। २३० आर्षोपनिषद्स्त्री विषकन्यैवेति, तदाह - वीसंभनिब्भरं पि हु, उवयारपरं परूढपणयं पि। कयविप्पियं पियं, झत्ति निति निहणं हयासाओ।। सोयसरी दुरियदरी, कवडकुडी महिलिया किलेसकरी। वइरविरोयणअरणी, दुक्खखणी सुक्खपडिवक्खा - इति । तस्मात् - उच्छायणं कुलाणं तु, दव्वहीणाण लाघवो। पतिट्ठा सव्वदुक्खाणं, णिट्ठाणं अवियाण य।। ॥२२-७।। कुलयोः - पितृश्वशूरसत्कयोवंशयोः, उत्सादनम् - अवच्छादनम् , उभयमालिन्यहेतुत्वात्। उच्छादनं वा - विनाशः, तद्धेतुभावात्, यथाऽऽह - नितम्बिन्यः पतिं पुत्रं, पितरं भ्रातरं क्षणात्। आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये - इति । तथा द्रव्यहीनानां-निर्धनानाम्, लाघवम् - अवज्ञाहेतुः, स्त्रियो हि स्वभावत एव सेर्ष्या उत्सवादावधिकशृङ्गारा ललना असहमानाः, ताभ्य एव परिभवं प्राप्ता वा स्वपतिं तादृशशृङ्गारसम्पादनाय नितरां प्रेरयन्ति, ततस्तेऽकामेनापि याचनाद्युपाये प्रवृत्ता अत्यन्तं लाघवमुपयान्तीति। __ तथा प्रतिष्ठा - अवस्थानभूमिः, सर्वदुःखानाम् - अशेषशारीरमानसकष्टानाम्, यदाह - भवस्य बीजं नरकद्वारमार्गस्य दीपिका। शुचां कन्दः कलेर्मूलं, दुःखानां खनिरङ्गना - इति । Ashopnisad_2.p65 2nd Proof १. भक्तपरिज्ञायाम् ।।११८, १२३ ।। २. द-न-क-ख-ज-ट-ठ-ढ-थ- अवियाण । ग-धच-छ-झ-त- अज्जियाण। ध-म- अविणाण। ३. समरादित्यकथायाम । पृ.३२३।। ४. योगशास्त्रे ।।२-८६ ।। ५. योगशास्त्रे ।।२-८७।।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141