Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 121
________________ १९८ नल-ऋषिभाषितानिचेतश्चिरन्तनमघं चुलुकीकरोति। भूतेषु किञ्च करुणां बहुलीकरोति, सङ्गः सतां किमु न मङ्गलमातनोति - इति । ततः सातत्यसाध्यफलमाह - जे जणा आरिया णिच्चं, कम्मं कुव्वंति आरियं। आरिएहिं य मित्तेहिं, मुच्चंती भवसागरा।।१९-५।। य आर्या जना नित्यमार्यं कर्म कुर्वन्ति। त आर्मित्रैः कृतसंसर्गा भवसागरान् मुच्यन्ते - अपवर्गावाप्त्या तन्निस्तीर्णा भवन्ति। आबैंककर्मकारिणोऽसदकरणेनियमानुभावाद् वृत्तिस ङ्क्षयक्रमेण सिद्धियोगात्। अत्राप्यार्यमित्राणां मुक्तिप्रयोजकताभिधानं श्रवणादिपरम्पराबीजभूतत्वात्तेषाम्, यदागमः - सवणे नाणे य विन्नाणे पच्चक्खाणे य संजमे। अणण्हये तवे चेव वोदाणे अकिरिया सिद्धि - इति । अत एवोक्तमन्यत्र - आत्मशुद्धिजननी गङ्गेव सत्सङ्गतिः - इति । वस्तुतस्तु निमित्तमात्रताऽन्येषाम्, स्वगुणैरेव संसारसागरनिस्तारादित्याह आरियं णाणं साहू, आरियं साहु दंसणं। आरियं चरणं साहू, तम्हा सेवह आरियं ।।१९-६।। आर्य ज्ञानम् - सम्यग्ज्ञानम्, साधु - शोभनम्, पीयूषाद्यतिशायित्वात्, तथोक्तम् - पीयूषमसमुद्रोत्थं, रसायनमनौषधम्। अनन्यापेक्षमैश्वर्यं, ज्ञानमाहुर्मनीषिणः - इति । एवमार्य दर्शनम् - आर्षोपनिषद्सम्यग्दर्शनम्, साधु, जघन्यतोऽपि वैमानिकत्वप्रदत्वात्, उत्कर्षतश्च मुहूर्तान्तरेव केवलज्ञानावहत्वात्, मुहूर्तमात्रस्पर्शस्यापि भवपरित्तीकरणाच्च। यदाह - सम्मदिट्ठी जीवो, गच्छइ नियमा विमाणवासीसु। जइ न विगयसम्मत्तो, अहव न बद्धाउओ पुग्विं ।। जं सक्कइ तं कीरइ, जं च न सक्कइ तयम्मि सद्दहणा। सद्दहमाणो जीवो, वच्चइ अयरामरं ठाणं।। अंतोमुहुत्तमित्तं पि, फासिअंहुज्ज जेहिं सम्मत्तं। तेसिं अवड्डपुग्गल-परिअट्टो चेव संसारो - इति । अतोऽस्य साधुतोक्तिर्दिङ्मात्रमेव परमार्थतोऽनिर्वचनीयानुभाववत्त्वात्। उक्तं च - न भिन्नं नाभिन्नं ह्युभयमपि नो नाप्यनुभयं, न वा शाब्दन्यायाद्, भवति भजनाभाजनमपि। गुणासीनं लीनं निरवधिविधिव्यञ्जनपदे, यदेतत्सम्यक्त्वं तदनुकुरुते पानकरसम्।। न केनाप्याख्यातं न च परिचितं नाप्यनुमितं न चार्थादापन्नं क्वचिदुपमितं नापि विबुधैः। विशुद्धं सम्यक्त्वं न च हृदि न नालिङ्गितमपि स्फुरत्यन्तर्ज्योतिर्निरुपधिसमाधौ समुदितम् - इति । ___ तथाऽऽयं चरणम् - सम्यक्चारित्रम्, साधु, कृत्स्नकर्मक्षयावहत्वात्, चयरित्तकरं चारित्तं होइ आहियं - इति । तदवदामोऽन्यत्र-चारित्ररिक्ताघचयस्य शस्य - समर्पणस्याप्रतिमस्य विश्वे - इति । तस्मादार्यम् - सम्यग्ज्ञानाद्येव, सेवत - सर्वसामर्थ्येणाराधयत, महाफलत्वात्, एतदेवाह - १. भामिनीविलासे । ।१-११९।। २. योगबिन्दौ ।।४१५।। ३. व्याख्याप्रज्ञप्ती ।।२५।। ४. सुवृत्ततिलके ।।१६८।। ५. ज्ञानसारे ।।५-८।। Ashopnisad_2.p65 2nd Proof १.२. पुष्पमालायाम् । ।१०२,१०४ ।। ३. धर्मसङ्ग्रहे ।। अधि.२ ।। उद्धरणम् । ४. उत्तराध्ययने । ।२८-३३ ।। ५. भुवनभानवीये ।।१-१५ ।।

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141