Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 110
________________ 70 ऋषिभाषितानि वही अणस्स कम्मस्स, आमकस्स वणस्स य । णिस्सेसं घाइणं सेयो, छिण्णो वि रुहती दुमो ।। - ।।१५-२७।। वही - इति लुप्तषष्ठ्यन्तत्वेन वह्नेः अनलस्य, ऋणस्य, कर्मणः - कषायमोहनीयादिरूपस्य, आमकस्य - रोगस्य, व्रणस्य च, तदेषां सर्वेषामपि निःशेषं यथा स्यात्तथा तदंशमप्यप्रतिकृतमनुपेक्ष्येति हृदयम् । घातनम् - आत्यन्तिकविनाशनम्, श्रेयः तद्धातककल्याणनिबन्धनम् । उक्तं च- अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । न हु भे वीससियव्वं, थेवंपि हु तं बहु होइ इर्ति । वासनायास्तथा वहने, ऋणव्याधिद्विषामपि । स्नेहवैरविषाणां च शेषः स्वल्पोऽपि बाधते - इति च । अन्यथा तूक्तरीत्या विवृद्धिरेवैषाम्, दुःखयोनिश्च सेति निदर्शनेनाह - द्रुमः वृक्षः, छिन्नोऽपि पत्रप्रशाखाशाखास्कन्धाद्यवच्छेदेन निकर्त्तितोऽपि रोहति - अनुन्मूलितमूलतया वृद्धिमापद्यते। अतो नैवोपेक्षा विधेयेत्युपदेष्टि - १७४ भासच्छण्णो जहा वण्ही, गूढकोहो जहा रिपू । पावकम्मं तहा लीणं, दुक्खसंताणसंकडं । । १५ - २८ ।। यथा भस्मच्छन्नः-भूत्याऽऽवृतः, वह्निः - हुतवहः, यथा वा गूढकोपः-अलीकमधुरभाषणेनालक्ष्यमाणान्तर्मन्युविशेषः, रिपुः शत्रुः, यथैतौ प्रशान्ततया प्रतिभासमानावपि महदपायहेतुतां प्रतिपद्यतः, तथा लीनम् १. आवश्यकनिर्युक्तौ । १२० ।। २. अन्नपूर्णोपनिषदि । ।५-१७।। - विपाकमप्राप्ततयाऽजनितफलत्वेन Ashopnisad_2.p65 2nd Proof • आर्षोपनिषद् - कार्यलिङ्गाभावादलक्ष्यम्, पापकर्म सत्तागतमशुभं कर्म, दुःखसन्तानसङ्कटम् अनेकशारीरमानसदुःखसन्दोहाकुलम्, तद्धेतुभावात् । एतदेव गमयति पत्तिंधणस्स वहिस्स, उद्दामस्स विसस्स य । १७६ - - मिच्छत्ते यावि कम्मरस, दित्ता वुड्ढी दुहावहा । । १५- २९ ।। सप्तार्चिषः, - यथा प्राप्तेन्धनस्य - उपनीतैधसः, वह्नेः उद्दामस्य सहस्रवेधितयाऽत्युग्रस्य विषस्य कालकूटादिप्रकारस्य, चः - समुच्चये, तथा मिथ्यात्वे - पापपक्षपातादौ रसोपचयहेतौ सति, चापि समुच्चये, कर्मणः - ज्ञानावरणीयादेः, दीप्ता - विपक्षलेशेनाप्यकलङ्किततयोज्ज्वला, वृद्धिः - फलकालक्षेपमन्तरेणैव मुखभावप्रापिका स्फातिः, दुःखावहा दुःखदात्री भवति । अतः सुखार्थिनाऽवश्यं तत्क्षये यतितव्यम्, न चायमशक्योपदेश इत्याह धूमहीणो य जो वण्ही, छिण्णादाणं च जं अणं । - - - मंताहतं विसं जं ति, धुवं तं खयमिच्छती । । १५-३० ।। यो वह्निः - ज्वलनः, धूमहीनः - धूमहेतुभूतेन्धनरहितः, चः समुच्चये, यच्च ऋणम् - पर्युदञ्चनम्, छिन्नादानम् - सवृद्धिमूलद्रव्यप्रत्यर्पणेन स्फेटि -तकलान्तरयोजनम्, यच्च मन्त्राहतम् - मन्त्रप्रतिबद्धसामर्थ्यम्, विषम् वेड:, इति उद्देश्यसमाप्तौ, विधेयमाह ध्रुवम् - निश्चितमेव तत् - अनन्तरोक्तं त्रितयम्, क्षयमृच्छति - विनाशमृच्छति । अत्रोपनयमाहछिण्णादाणं धुवं कम्मं, झिज्जते तं तहाहतं । आदित्तरस्सितत्तं व, छिण्णादाणं जहा जलं । । १५ - ३१ । । -

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141