________________
70 ऋषिभाषितानि
वही अणस्स कम्मस्स, आमकस्स वणस्स य । णिस्सेसं घाइणं सेयो, छिण्णो वि रुहती दुमो ।।
-
।।१५-२७।। वही - इति लुप्तषष्ठ्यन्तत्वेन वह्नेः अनलस्य, ऋणस्य, कर्मणः - कषायमोहनीयादिरूपस्य, आमकस्य - रोगस्य, व्रणस्य च, तदेषां सर्वेषामपि निःशेषं यथा स्यात्तथा तदंशमप्यप्रतिकृतमनुपेक्ष्येति हृदयम् । घातनम् - आत्यन्तिकविनाशनम्, श्रेयः तद्धातककल्याणनिबन्धनम् । उक्तं च- अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । न हु भे वीससियव्वं, थेवंपि हु तं बहु होइ इर्ति । वासनायास्तथा वहने, ऋणव्याधिद्विषामपि । स्नेहवैरविषाणां च शेषः स्वल्पोऽपि बाधते - इति च । अन्यथा तूक्तरीत्या विवृद्धिरेवैषाम्, दुःखयोनिश्च सेति निदर्शनेनाह - द्रुमः वृक्षः, छिन्नोऽपि पत्रप्रशाखाशाखास्कन्धाद्यवच्छेदेन निकर्त्तितोऽपि रोहति - अनुन्मूलितमूलतया वृद्धिमापद्यते। अतो नैवोपेक्षा विधेयेत्युपदेष्टि
-
१७४
भासच्छण्णो जहा वण्ही, गूढकोहो जहा रिपू । पावकम्मं तहा लीणं, दुक्खसंताणसंकडं । । १५ - २८ ।। यथा भस्मच्छन्नः-भूत्याऽऽवृतः, वह्निः - हुतवहः, यथा वा गूढकोपः-अलीकमधुरभाषणेनालक्ष्यमाणान्तर्मन्युविशेषः, रिपुः शत्रुः, यथैतौ प्रशान्ततया प्रतिभासमानावपि महदपायहेतुतां प्रतिपद्यतः, तथा लीनम्
१. आवश्यकनिर्युक्तौ । १२० ।। २. अन्नपूर्णोपनिषदि । ।५-१७।।
-
विपाकमप्राप्ततयाऽजनितफलत्वेन
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् -
कार्यलिङ्गाभावादलक्ष्यम्, पापकर्म सत्तागतमशुभं कर्म, दुःखसन्तानसङ्कटम् अनेकशारीरमानसदुःखसन्दोहाकुलम्,
तद्धेतुभावात् । एतदेव गमयति
पत्तिंधणस्स वहिस्स, उद्दामस्स विसस्स य ।
१७६
-
-
मिच्छत्ते यावि कम्मरस, दित्ता वुड्ढी दुहावहा । । १५- २९ ।।
सप्तार्चिषः,
-
यथा प्राप्तेन्धनस्य - उपनीतैधसः, वह्नेः उद्दामस्य सहस्रवेधितयाऽत्युग्रस्य विषस्य कालकूटादिप्रकारस्य, चः - समुच्चये, तथा मिथ्यात्वे - पापपक्षपातादौ रसोपचयहेतौ सति, चापि समुच्चये, कर्मणः - ज्ञानावरणीयादेः, दीप्ता - विपक्षलेशेनाप्यकलङ्किततयोज्ज्वला, वृद्धिः - फलकालक्षेपमन्तरेणैव मुखभावप्रापिका स्फातिः, दुःखावहा दुःखदात्री भवति । अतः सुखार्थिनाऽवश्यं तत्क्षये यतितव्यम्, न चायमशक्योपदेश इत्याह
धूमहीणो य जो वण्ही, छिण्णादाणं च जं अणं ।
-
-
-
मंताहतं विसं जं ति, धुवं तं खयमिच्छती । । १५-३० ।। यो वह्निः - ज्वलनः, धूमहीनः - धूमहेतुभूतेन्धनरहितः, चः समुच्चये, यच्च ऋणम् - पर्युदञ्चनम्, छिन्नादानम् - सवृद्धिमूलद्रव्यप्रत्यर्पणेन स्फेटि -तकलान्तरयोजनम्, यच्च मन्त्राहतम् - मन्त्रप्रतिबद्धसामर्थ्यम्, विषम् वेड:, इति उद्देश्यसमाप्तौ, विधेयमाह ध्रुवम् - निश्चितमेव तत् - अनन्तरोक्तं त्रितयम्, क्षयमृच्छति - विनाशमृच्छति । अत्रोपनयमाहछिण्णादाणं धुवं कम्मं, झिज्जते तं तहाहतं ।
आदित्तरस्सितत्तं व, छिण्णादाणं जहा जलं । । १५ - ३१ । ।
-