Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
१६३
इत्याशयः, उक्तं च गर्भसूच्यां विनष्टायां यथा तालो विनश्यति - इति'। पुनरप्यप्रस्तुताख्यानेन प्रस्तुतं गमयतिमूलसेके फलुप्पत्ती, मूलघाते हतं फलं ।
फलत्थी सिंचए मूलं, फलघाती न सिंचति । । १५- ११ । । प्राग्वत् । पुनः पुनरुदाहरणाद्युपन्यासः पापघाते पराक्रमातिशयापादनार्थमदुष्टः, उपदेशे पुनरुक्तेर्दोषत्वविरहाच्च । अभीष्टविनाशस्य मूलमेवोन्मूल्यमित्यत्र तात्पर्यम्। एतदनभिज्ञानां विपर्यासमाह -
-
दुक्खितो दुक्खघाताय, दुक्खावेत्ता सरीरिणो । पडियारेण दुक्खस्स, दुक्खमण्णं णिबंधई । । १५-१२ ।। दुःखितः - असातवेदनीयविपाकोदयेन कष्टितः, दुःखघाताय - स्वीयदुःखापनयनाय, शरीरिण: - स्वान्यपृथिव्यादिजीवान्, दुःखयित्वा दुःखिनो विधाय दुःखस्य - आत्मीयकष्टस्य, प्रतिकारेण - उक्तप्रकारया चिकित्सया, अन्यम् - अपरम्, दुःखम् - परपीडोत्पादनोत्पादितासात वेदनीयं कर्म, हेतौ फलोपचारात्, निबध्नाति - निकाचनादिनाऽऽत्मीकुरुते। अत एवागमः - एस खलु मारे, एस खलु णरए - इति । परपीडोत्पादनमेव नरकादिदुः खनिमन्त्रणमिति हृदयम् । साक्षि चात्र सार्वम् - तुमंसि नाम सच्चेव जं हतव्वं ति मन्नसि तुमंसि नाम सच्चेव जं अज्जावेयव्वं ति मन्नसि तुमंसि नाम सच्चेव जं परियावेयव्वं ति मन्नसि, तुमंसि नाम सच्चेव जं परिधित्तव्वं ति
१. तत्त्वार्थभाष्यकारिकायाम् ।।२४।। २ ऋषिभाषिते । । २-६ ।।
-
Ashopnisad_2.p65 2nd Proof
१६४
• आर्षोपनिषद् - मन्नसि, तुमंसि नाम सच्चेव जं उदवेयव्वं ति मन्नसि इति । एवं च
दुक्खमूलं पुरा किच्चा, दुक्खमासज्ज सोयती । गहितम्मि अणे पुव्विं, अदइत्ता ण मुच्चइ । । १५ - १३ ।।
पुरा - प्राक्, दुःखमूलम् - दुःखागमहेतुमसातवेदनीयं कर्म, मूलसेके कृत्वा - इत्याद्यनभिज्ञतया दुःखप्रतिकारयत्नेनैव तन्निबध्य, स जीवो दुःखमासाद्य - तत्कर्मविपाकोदयेन कष्टं प्राप्य, शोचते - हा हा ! किमित्यतिदुःसहमिदं दुःखं में समुपस्थितमित्यादि परिदेवनं विधत्ते । न च भृशं शोचयतोऽप्यस्य दुःखनिवृत्तिरित्युदाहरणेनाह पूर्वम् प्राक्काले, ऋणे - उद्धारे, गृहीते - उदञ्चिते सति, अदाय - उत्तमर्णाय सवृद्धि मूलद्रव्यमनर्प्य, ऋणमस्फेटयित्वेति यावत्, सोऽधर्मणो न मुच्यते नैवानृणी भवति, सर्वस्वं विक्रीय, दासीभूयापि वा तदृणं तेन स्फेटयितव्यमित्यभिप्रायः ।
अत्रोपनयः सुगमः, तदुक्तं परैरपि नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्इति । अन्यत्रापि - पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते - इति । संवादी चात्र सिद्धान्तः कडाण कम्माण न मोक्खु अस्थि - इति । एतदपि प्रागुक्तनीत्याऽप्रतिबद्धसामर्थ्यविषयमवगन्तव्यम्, तपः प्रतिबद्धवीर्याणां प्रदेशोदयमात्र फलत्वात्। उक्तविपर्यासमेव स्पष्टमाचष्टे
-
-
-
१. आचाराङ्गे ।।१-५-५ । । १६४ ।। २. ब्रह्मवैवर्तपुराणे । ।४-८१-५५ ।। ३. महाभारते । ।१८-१२ ।।
-

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141