Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 88
________________ Re-ऋषिभाषितानि - तायिनः स्वपरत्राणकारित्वमिति निदर्शनैः स्फुटयतिअसम्मूढो उ जो णेता मग्गदोसपरक्कमो। गमणिज्जं गतिं णाउं जणं पावेति गामिणं।।११-६।। सम्मूढः - जात्यन्धत्वादिदोषैर्मार्गविषयेऽत्यन्तमज्ञः, नासौअसम्मूढः, तुः - सम्मूढभिन्नपक्षनियमार्थः, यो नेता सन्मार्गनयनकर्ता, मार्गदोषाः - अध्वनी पायाः स्तेनश्वापदादिनिमित्तकाः, तान् परः प्रकर्षो यथा स्यात्तथाऽऽक्रमतेऽभिभवतीति मार्गदोषपराक्रमः। स गमनीयाम् - अभीष्टनगरगमनप्रायोग्यां गतिम् - जवम्, ज्ञात्वा - स्वानुभवादेरवगम्य। इदमुक्तं भवति - न हि सम्मोहाभावापायनिरासाभ्यामेव सन्मार्गज्ञता किन्तु योग्यगतिज्ञानेनापि। इत्थमेवाकल्पितविकालादिना मार्गमध्य एव कान्तारादौ मरणाद्यपायसम्भवस्य निराकर्तुं शक्यत्वात्। आदिनोन्मार्गगमनादिग्रहः। न हि पटुरपि मार्गज्ञोऽन्धकारनिचिते वने सन्मार्गनयनप्रत्यल इति। अतस्तज्ज्ञो नेता गामिनं जनम्अभीष्टपुरादिप्रस्थितस्वाश्रितलोकम्, प्रापयति, गन्तव्यनगरादि, उक्तविशेषणविशिष्टनेतरि सति प्रायस्तदप्राप्त्यसम्भवात्। निदर्शनान्तरमाहसिट्ठकम्मो तु जो वेज्जो सत्थकम्मे य कोवियो। मोयणिज्जातो सो वीरो रोगा मोतेति रोगिणं ।११-७।। शिष्टम् - तृतीयौषधवदेकान्तहितावहम्, कर्मचिकित्साप्रवृत्तिर्यस्यासौ - शिष्टकर्मा, तुः- तदितरव्यवच्छेद१. तात्स्थ्यात् तद्व्यपदेशः। १३२ आर्षोपनिषद् - कावधारणार्थः, यो वैद्यः - भिषक्। तमेव विशेषयति - शास्त्रकर्मणि चरकायुर्वेदादिग्रन्थप्रतिपादितचिकित्साक्रियायाम्, शस्त्रकर्मणि वा - अशुद्धरक्ताद्यपनयनप्रयोजनछेदप्रभृतिक्रियायाम, कोविदः - निपुणमतिः। सः, विशेषेण - निःशेषतयापगमापुनरुत्थानरूपेण रोगस्येरयिता- अपनेता वीरः, रोगिणम्ज्वरादिना व्याधितम्, मोचनीयात् - वियुक्तीकरणास्त् प्रतिक्रियाप्रायोग्यादिति यावत्, रोगात् - आतङ्कात् मोचयति - मुक्तं करोति, रोगापहारेण नीरुजीकुरुत इत्यर्थः। उदाहरणान्तरमाह संजोए जो विहाणं तु दव्वाणं गुणलाघवे। सो उ संजोगणिफण्णं सच्चं कुणइ कारियं ।।११-८।। यः - वैद्यप्रभृतिः, द्रव्याणाम् - हरितक्यादिवस्तूनाम्, विधानम् - रोगापनयनादिप्रयोजकतया व्यवस्थापनम्, आदिना रसवती-निष्पत्त्यादिग्रहः। तुः - अवधारणार्थः, स च प्रत्यपायादिफलतया तदितरव्यवच्छेदार्थः। गुणस्य - पाटवादिलक्षणस्य, लाघवम् - शीघ्रमेव भवनम्, गुणलाघवम्, तस्मिन् संयोजयति - ग्रहणयोग्यमात्राकालादिनिर्देशेनोक्तविधानमेव शीघ्रफलता प्रापयतीत्यर्थः। स तु - स एव, द्रव्याणां सम्यक् ईप्सितसिद्धिर्यथा स्यात्तथा योगः - मेलकः संयोगः। तेन निष्पन्नम् - निर्वर्तितम्, कार्यम् - चिकित्सादिलक्षणम्, सत्यं करोति - सत्यापयति, सदुपायस्योपेयव्यभिचारिताविरहादितिभावः। दृष्टान्तान्तरमाह

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141