Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
-१४७
१४८ -
Re-ऋषिभाषितानि -
यस्य - जीवमात्रस्य, यत् - अव्याबाधसुखज्ञानादि, अस्ति स्वस्वभावतया परिणतमास्ते, तद् लुप्यति - आवृत्य तिरस्कुरुते, कर्मेति गम्यते। एतदेव व्यतिरेकेणाह - असत्- आत्मन्यविद्यमानम्, किञ्चिदपि न लुप्यति - नैव तिरस्कुरुते। सति हि धर्मिणि धर्मचिन्तेतिन्यायात्तिरोभावलक्षणधर्मस्य धर्मिणमन्तरेणासम्भवात्। तस्मात् सत एव किञ्चित् - अल्पबवंशमात्रं लुप्यति - तिरस्कुरुते, सर्वथाऽऽवृतेरसम्भवात्, तथात्वे जीवस्याजीवत्वप्रसङ्गात्, यदाह- सव्वजीवाणंपि अ णं अक्खरस्स अणंतभागो निच्चुग्घाडिओ, जइ पुण सो वि आवरिज्जा, तेणं जीवो अजीवत्तं पाविज्जा, सुट्ठ वि मेहसमुदए होइ पभा चंदसूराणं - इति ।
किन्तु तदंशमात्रमपि सदेव लुप्यतीत्याह- न - नैव, असत्अविद्यमानमात्मनि, किञ्चिदपि लुप्यति। पुनरभिधान एतत् तात्पर्यम् - कर्म आत्मस्वभावं तिरस्कुरुत एतदेव ज्ञापयति यद् आत्माऽनन्तज्ञानसुखादिस्वभावः, तल्लुम्पनमेव तत्सत्तागमकमिति हृदयम्। चेच्चायं स्वभावः, तर्हि तद्विनाशोऽसम्भव्येव, आत्मनो नित्यत्वेन तत्स्वभावस्यापि तथात्वात्, इतरथा तत्स्वभावत्वस्यैवानुपपत्तेः, उक्तं च-णियभावं णवि मुंचइ परभाव णेव गिण्हए केई - इति । अनूदितं चैतत् - यदग्राह्यं न गृह्णाति, गृहीतं नापि मुञ्चति। जानाति सर्वथा सर्वं, तत् स्वसंवेद्यमस्म्यहम् - इति ।
एवं चाकिञ्चित्करप्रायत्वात् कर्मणां कृतं शुचा, स्वभावाविर्भाव एव यलो विधेयः, इतश्च तदकिञ्चित्करकल्पता, १. नन्दीसूत्रे ।।४३ ।। २. नियमसारे ।।९७।। ३. समाधितन्त्रे ।।२०।।
आर्षोपनिषद् - तेषामप्यात्मकृतत्वेन निमित्तमात्रत्वात्, आत्मन एव सुखदुःखादिकर्तृत्वात्, उक्तं च - अप्पा कत्ता विकत्ता य दुक्खाण य सुहाण य इति ।
अथैवम् - न च दुःखमिदं स्वयं कृतं न परै!भयजं न चाकृतम्। नियतं च न चाक्षरात्मकं विदुषामित्युपपादितं त्वया - इति ग्रन्थविरोध इति चेत् ? न, अभिप्रायापरिज्ञानात्, पुरुषकाराद्येकान्तनिरसनपरत्वादस्य। अयं भावः, यदि दुःखमेकान्तेनात्मकृतमेव तदा कर्मादेनिमित्तताया अप्यसम्भवः, तथा च तदसत्त्वापत्तिः, अन्यथासिद्धेः। यदर्थं हि यत् कल्प्यते तदन्यथासिद्धिरेव तदभाव इति। न चैतदिष्टम्, स्याद्वादस्य समुदायवादित्वात् । तदाह- कालो सहाव णियई पुवकयं पुरिस कारणेगंता। मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं - इति । एतेन - कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्। संयोग एषां न त्वात्मभावादात्माप्यनीशः सुख-दुःखहेतोःइत्यपि व्याख्यातम्। तदेतद् ग्रन्थान्तरैः सिद्धमेवेति कृतं प्रसङ्गेन, प्रस्तुतं प्रस्तुमः। एवं च कर्माद्येकान्तस्यैव प्रतिक्षेपः, मुख्यगौणभावस्तु कथञ्चिदुपपद्यत एव, तस्मादात्मकृतं सुखदुःखादि, निमित्तमात्रता कर्मण इत्याह
१. उत्तराध्ययने ।।२०-३७।। २. सिद्धसेनी द्वात्रिंशिका ।।४-२४ ।। ३. कर्मादिसमुदायमेव हेतुतया वदतीति समुदायवादी। ४. सन्मती । ।३-५३ ।। ५. श्वेताश्वतरोपनिषदि । ।अ.१।। ६. दृश्यतां साङ्ख्यकारिकामाठरवृत्तिः।।६१।।, शास्त्रवार्तासमुच्चये ।।२/५२-८१ ।।, सूत्रकृताङ्गवृत्ती । ।पृ.२१०।।

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141