Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि -
१५५ नाह पणामकरणेणं - इति । सर्वत्र निःस्पृहतायास्त्वभ्यासदशायामसम्भव इति विशेषविषयतया तत्सूत्रं समाधेयम्, एतच्च तत्रैव 'मुनिसत्तम' इत्यनेन ध्वनितमित्यलं प्रपञ्चेन। ____ ततोऽसौ बाहुकोऽर्हतर्षिराचष्टे - अचरमावर्तादिवर्तितया यत्प्रागहमकामोऽभवम्, न साम्प्रतमहं तादृशः, यतो यः कश्चित् अकामकः - निर्जरानभिलाषी, तपश्चरति, स सत्प्रणिधानशून्यतया सम्मूर्छिमसङ्काशो वृथैव कायकष्टं विषहते, सत्प्रणिधानं तु सर्वत्रावश्यकम्, उक्तं च - एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेय - मिति । ज्ञापकश्चात्रागमः - वेएज्ज निज्जरापेही - इति। अतो निष्प्रणिधानः सोऽकामकः, अवश एव कालगतः बालमरणेन मृत्युमुपगतः, यथोक्तम्- बालाणं अकामं तु मरणं असई भवे - इति । अकामता च भयभीतत्वेन मृत्यूद्विग्नत्वात्, उक्तं च - तओ से मरणंतमि बाले संतसइ भया। अकाममरणं मरइ धुत्ते व कलिणा जिए - इति । एवं चासौ मृतः सन् नरकं प्राप्तो भवति। अकामकस्य मुक्त्यभिलाषादिशून्यतया संवेगनिर्वेदरहितस्य प्रायः श्रामण्यविराधनासम्भवात्, तद्विराधनायाश्च नरकादि-हेतुत्वात्, यदागमः - संधावई नरग तिरिक्खजोणिं मोणं विराहेत्तु असाहुरूवे - इति । न च कथं संयतस्यापि नरक इति वाच्यम्, दुर्गृहीतशस्त्रादिवद्विराधनस्य प्रत्यपायफलत्वात्। तदाह- दुर्गृहीतं यथा काण्डं हस्तमेवावकृन्तति।
१५६
- आर्थोपनिषद् - श्रामण्यं दुष्परामृष्टं नरकानुपकर्षति - इति । तथा चार्षम् - विसं तु पीयं जह कालकूड हणाइ सत्थं जह कुग्गहीयं। एसो वि धम्मो विसओववन्नो हणाइ वेयाल इवाविवन्नो - इति । अत एवाहुराचार्याः - नाज्ञाविराधनतोऽन्योऽनर्थः - इति । अतो युक्तमुक्तं नरकं पत्ते - इति।।
यस्तु विषयसुखस्पृहारहिततयाऽकामः, तमुद्दिश्याहअकामए पब्वइए अकामते चरते तवं। अकामए कालगए सिद्धिं पत्ते अकामए।।१४-३।।
अकामकः - इच्छामदनकामरहितः, प्रव्रजितः - दीक्षितः, अकामकः - ऐहिकपूजाद्यभीप्साविनिर्मुक्तः, चरति तपः अनशनादिव्युत्सर्गान्तमनुष्ठानम्, नो इहलोगट्ठयाए तवमहिट्ठिज्जा - इत्यागमवचोऽनुस्मरन्, अत्रापि सर्वत्र विषयसुखवाञ्छनौवैहिकाद्यनिषेधोऽवगन्तव्यः। कामः - अनशनसमये लोककृतसत्कारादिप्रसक्तस्य जीविताशंसा, अनशनादिदुःखनिर्विण्णस्य मरणाशंसा च, ताभ्यां रहितः - अकामकः, जीवियं नाभिकंखेज्जा मरणं नावि पत्थए। दुहओ वि न सज्जिज्जा जीविए मरणे तहा - इत्यादि - प्रवचनपरिणतिसम्पन्नतया निष्काम इत्यर्थः। स एवम्भूतः कालगतः - निर्वाणमापन्न: सन् अकामकः प्राप्तप्राप्तव्यतया काममात्रविरहितः, सिद्धिम् - मुक्तिगतिम्, प्राप्तः - उपगतो भवति। तदितरमाह१. पञ्चवस्तुकवृत्तौ ।। २. उत्तराध्ययने ।।२०-४४ ।। ३. पञ्चसूत्रवृत्तौ ।।३।। ४. ०अर्थतपोनिषेधो वक्तव्य इति चेत् ? न, सविशेषणे हीत्यादिनीत्या ऐहिकाद्यर्थलक्षणविशेषण एव निषेधसक्रमात् ।
१. प्रार्थनासूत्रे ।।४।। २. षोडशके ।।१४-२।। ३. उत्तराध्ययने ।। २-३९।। ४. उत्तराध्ययने ।।५-३ ।। ५. उत्तराध्ययने ।।५-१६।। ६. उत्तराध्ययने । ।२०-४६ ।।

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141