Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 92
________________ Re-ऋषिभाषितानि तस्य - शुद्धभिक्षागवेषकस्य, हननेत्यादि प्राकृतत्वाव्युत्पत्तिवैचित्र्याच्च हननादिदोषविप्रमुक्तस्य - स्वयं पचनादिकालुष्यशून्यस्य, लाभाः - पञ्चेन्द्रियत्वमानुष्यसज्ज्ञानादिलक्षणा लब्धयः, सुलब्धाः - सुप्राप्ताः, सच्चरणप्रयोजकतया सफला इति भावः। यद्वा प्रायोग्याहारलाभाः सुखेन लब्धा भवन्तीत्यर्थः। एतच्चैषणादियोगानुभावात्, यथोक्तम्- जोगाणुभावओ च्चिय पायं ण य सोहणस्स वि अलाभो - इति। तदाहुः परेऽपि - द्वन्द्वैरधृष्यत्वमभीष्टलाभः - इति । किन्त्वेवं योगप्रवृत्तिरपि रागादिनिग्रहमन्तरेण दुर्घटेति तदुपायमाह पंथाणं रूवसंबद्धं फलावत्तिं च चिंतए। कोहातीणं विवाकं च अप्पणो य परस्स य।।१२-४।। रूपसम्बद्धम् - स्न्यादिरूपाभिष्वङ्गानुबद्धम्, पन्थानम् - जीवगमनमार्गम्, फलापत्तिं च - नरकादिदुर्गतिलक्षणाम्, चिन्तयेत् - आगमालम्बनेन भावयेत्, रागादिनिग्रहस्य तदेकसाध्यत्वात्। तत्र रूपसम्बद्धपन्था यथा - रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं। रागाउरे से जह वा पयंगे, आलोयलोले समुवेइ मच्छं।। जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं। दुद्दतदोसेण सएण जन्तू, न किंचि रूवं अवरज्झई से।। एगतरत्ते रुइरंसि रूवे, अतालिसे से कुणइ पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागे।। १. योगशतके ।।८३ ।। २. योगदृष्टिसमुच्चये ।।१६१ ।। वृत्तावृद्धरणम् । १४० - आर्षोपनिषद् - रूवाणुगासाणुगए य जीवे, चराचरे हिंसइ णेग रूवे। चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिटे।। रूवाणुवाएण परिग्गहेण, उप्पायणे रक्खणसन्निओगे। वए विओगे य कहिं सुहं से, संभोगकाले य अतित्तिलाभे ?|| रूवे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुहिँ। अतुट्टिदोसेण दुही परस्स लोभाविले आययइ अदत्तं।। तण्हाभिभूयस्स अदत्तहारिणो रूवे अतित्तस्स परिग्गहे य। मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चइ से।। मोसस्स पच्छा य पुरत्थओ य पओगकाले य दुही दुरंते। एवं अदत्ताणि समाययंतो रूवे अतित्तो दुहिओ अणिस्सो।। रूवाणुरत्तस्स नरस्स एवं कत्तो सुहं होज्ज कयाइ किंचि ?। तत्थोवभोगे वि किलेसदुक्खं निव्वत्तए जस्स कए ण दुक्खं - इति । तदेष रूपसम्बद्धपन्थाः सर्वज्ञदृष्टः। फलापत्तिचिन्तनं यथा- एमेव रूवंमि गओ पओसं उवेइ दुक्खोघपरंपराओ। पदुट्ठचित्तो य चिणाइ कम्मं जं से पुणो होइ दुहं विवागे - इति । ___ उपलक्षणमेतच्छब्दादिसम्बद्धसञ्चराणाम्। यद्वा रूपम्पुद्गलद्रव्यम्, गुणगुणिनोः कथञ्चिदभेदात् रूपिणः पुद्गला इत्युक्तेश्च । पुद्गलप्रेमपरिणामश्च दुरन्तसंसार एव, यथाभिहितम् - अविद्वान् पुद्गलद्रव्यं योऽभिनन्दति तस्य तत्। न जातु जन्तोः सान्निध्यं चतुर्गतिषु मुञ्चति - इति । एवं निरन्तरमनुचिन्तनेन विषयाभिष्वङ्गविलयः। कषाय१. उत्तराध्ययने ।।३२/२४-३२ ।। २. एतच्च परम्परफलमिति ध्येयम्, अनन्तरस्य रूपसम्बद्धमार्ग एवोदितत्वात् । उत्तराध्ययने ।।३२-३३ ।। ३. तत्त्वार्थसूत्रे । ।५-४ ।। ४. इष्टोपदेशे।।४६।।

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141