Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि -
-१४१ विजयोपायमाह- क्रोधादीनाम्, आदिना मानादिग्रहः, विपाकम् - तदुदयफलम्, चः - चिन्तयेदित्यस्यानुकर्षकः। किंसम्बन्धि क्रोधादिविपाकमित्याह- आत्मनश्च - स्वस्य, परस्य च - यस्मै क्रुध्यति तस्य, यस्योदीरयति तस्य वा, स्वक्रोधोदयसाक्षिणो वा।
तत्र तावत् स्वस्य विपाकः - प्रीत्यादिप्रणाशलक्षणः, तथा च पारमर्षम् - कोहो पीइं पणासेइ माणो विणयनासणो। माया मित्ताणि नासेइ लोहो सव्वविणासणो - इति । एषामेवानन्तानुबन्ध्यादीनां विपाको यथा - सम्माणुसव्वविरई अहखायचरित्तघायकरा - इति । परेषामप्यात्मघात - प्रीत्यादिप्रणाश - वैमनस्यादयो दोषाः। एवमनिशं परिभावनेन तत्तद्दोषनिग्रहः, ततोऽपि तत्प्रत्ययिककर्मबन्धविच्छेदः पूर्वबद्धनिर्जरा च । पर्यवसितमाह
एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।। एवमित्यादि प्राग्वत्। इति द्वादशमाध्याय आर्षोपनिषद् ।
॥ अथ त्रयोदशमाध्यायः।। अनन्तराध्ययनेऽपुनरागतिगतिरभिहिता, अत्रापि तामेव प्रकारान्तरेण गमयति___ “किमहं णस्थि लावण्णताए" मेतज्जेण भयालिणा १. दशर्वकालिके ।।८-३७।। २. कर्मग्रन्थे ।।१८।। ३. उत्तराध्ययने ।।२९/६४७२ ।। ४. क- किमहं णत्थि लावणताए मेतेज्जेण ताए मेतेज्जेण। ख- किमहं णत्थि लावणताए मेतेज्जेण ताए मेतज्जेण । ग- किमहं (त्थं) णत्थि लावणं, ताए मेतेज्जेण ताए मेतेज्जेण । घ-त- किमत्थं णत्थि लावण्णताए ? मेतेज्जेण । च- किमत्थं णत्थि
१४२
आर्षोपनिषद् - अरहता इसिणा बुइतं ।।१३-१॥
किमहं नास्मि लावणतायै - लवणिम्ने-सौन्दर्याय योग्यः - तदधिगमार्हः ? इत्यात्मनैवात्मानं प्रति प्रश्नः। सौन्दर्यं चात्र भावमालिन्यप्रहाणहेतुकाहिंसादिपरिणतिलक्षणं विज्ञेयम्। प्रश्नोऽयं तत्पक्षपातज्ञापकतयैव तद्योग्यतागमकः। केनैवमुक्तमित्याह - मेतार्येन भयालिनार्हतर्षिणोदितम्। अहिंसादिपरिणतिमेव व्यनक्ति
णो हं खलु हो ! अप्पणो विमोयणट्ठताए परं अभिभविस्सामि, मा णं मा णं से परे अभिभूयमाणे ममं चेव अहिताए भविस्सति॥१३-२॥
नोऽहं खलु भोः ! आत्मनो विमोचनम् - यत्किञ्चिदुःखाद्विमुक्तिः, तदेवार्थः - प्रयोजनम्, तस्मै- तन्निष्पत्तये, परम् - षट्कायान्यतमजीवम्, अभिभविष्यामि-परितापादि प्रापयिष्यामि।
दुःखमुक्तिलक्षणेष्टसाधनमाद्रियतामिदम्, कोऽत्र दोष इत्याह - मा मा स परः, अभिभूयमानो ममैवाहिताय भविष्यति, णौ - वाक्यालङ्कारे, मा-वीप्सा - भयप्रयुक्तसम्भ्रमे, असकृत् सम्भ्रमे - इत्यनुशासनात् । पराभिभवश्च तत्कर्तुरहितायैव, जघन्यतोऽपि दशगुणफलत्वात्, यथोक्तम् - वहमारणअब्भक्खाणदाणपरधणविलोवणाइणं। सव्वजहन्नो उदओ दसगुणिओ इक्कसि कयाणं - इति। प्रद्वेषानुसारेण फलाधिक्यमपि, यथा - तिव्वयरे उ लावण्णं ताए ? मेतेज्जेण । ज- किमहं णत्थि लावणताए मेतेज्जेण ताए मेतेज्जेण ताए मेतेज्जेण । झ- किमत्थं पत्थि लावण्णताए मेतज्जेण। द- लावण्णंताए।। १. अनुत्तरोपपातिकवृत्तौ । २. सिद्धहेमशब्दानुशासने ।।७-४-७२ ।।

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141