Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
-१३७
Re- ऋषिभाषितानि - चेत् ? न, मुधाजीवित्वक्षतेः, भिक्षोभटत्वापत्तेरित्याहपंचवणीमकसुद्धं जो भिक्खं एसणाए एसेज्जा। तस्स सुलद्धा लाभा हणणाए विष्पमुक्कदोसस्स।।
॥१२-३॥ यो भिक्षुः पञ्चवनीपकशुद्धाम् - पञ्चप्रकारवनीपकदोषविनिर्मुक्तां भिक्षाम्, एषणया - पिण्डैषणाध्ययनप्रतिपादितविधिना, एषयेत् - ग्रहणैषणाविषयीकुर्यात्, पञ्चवनीपकाः - श्रमणादिविषयाः। तद्यथा - श्रमणे, ब्राह्मणे, कृपणे, अतिथौ, शुनि च। वनिरित्ययं धातुर्याचने, वनु याचने - इति वचनात्, ततो वनुते - प्रायो दायकसम्मतेषु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा पिण्डं याचते इति वनीपकः, औणादिक ईपकप्रत्ययः। अत्र च मिथ्यात्वस्थिरीकरणादयो बहुदोषा इति तत्परिहार उक्तः। यदाह श्रुतकेवली-समणे माहणि किवणे अतिही साणे य होइ पंचमए। वणिजायण त्ति वणिमओ पायप्पाणं वणेउ त्ति।। निग्गंथ- सक्कतावस-गेरुय-आजीव-पंचहा समणा। तेसिं परिवेसणाएं लोभेण वणिज्जको अप्पं ।। भुजंति चित्तकम्मं ठिया व कारुणियदाणरुइणो वा। अवि कामगद्दहेसु वि, न नस्सइ किं पुण जईसु ?।। मिच्छत्तथिरीकरणं उग्गमदोसा य तेसु वा गच्छे। चडुकारऽदिन्नदाणा पच्चत्थिग मा पुणो इंतु।। लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं। अवि नाम बंभबंधुसु किं पुण छक्कम्मनिरएसु ?।। किविणेसु
१३८
- आर्षोपनिषद् - दुम्मणेसु य, अबंधवायंकजुंगियंगेसुं । पूयाहिज्जे लोए, दाणपडागं हरइ देंतो।। पाएण देइ लोगो उवगारिसु परिचिएसु झुसिए वा। जो पुण अद्धाखिन्नं अतिहिं पूएइ तं दाणं।। अवि नाम होज्ज सुलभो गोणाईणं तणाइ आहारो। छिच्छिक्कारहयाण न हु सुलहो होइ सुणगाणं।। केलासभवणा एए, आगया गुज्झगा महिं। चरंति जक्खरूवेण, पूयाऽपूया हियाऽहिया।। एएण मज्झभावो दिट्ठो लोए पणामहेज्जम्मि'। एक्केक्के पुबुत्ता, भद्दगपंताइणो दोसा - इति । भद्रक आधाकर्मादिदोषाः, प्रान्ते गृहनिष्काशनादिदोषाः। उपलक्षणमेतत् काकादिविषयवनीपकानाम्, उक्तं च- एमेव कागमाई साणगहणेण सूइया होति। जो वा जम्मि पसत्तो, वणइ तहिं पुट्ठऽपुट्ठो वा - इति । ___ स्यादेतत्, पञ्चवनीपकशुद्धामित्येवाभिधानाच्छेषदोषानुमतिप्रसङ्ग इति चेत् ? न, शेषदोषाणामुपलक्षणत्वेनाभिधानात्। तथाप्यस्यैवोपन्यासे को विशेषहेतुरिति चेत् ? कथञ्चिदतिगुरुदोषत्वादस्येति गृहाण। इह पात्रेष्वपात्रेषु वा सन्नियुज्यमानं दानं न भवत्यफलमितिवचसाऽपात्रदानस्य पात्रदानसमतया प्रशंसनेनापि सम्यक्त्वातिचारसम्भवः, किं पुनरपात्राण्येव साक्षात् प्रशंसतः ? तत्र सुतरां महान् दोषो मिथ्यात्वस्थिरीकरणादिलक्षण इति भावनीयम्। आह च- दाणं न होइ अफलं पत्तमपत्तेसु सन्निजुज्जतं। इय विभणिए वि दोसा, पसंसओ किं पुण अपत्ते ? - इति । १. कर्त्तितहस्तपादाद्यवयवेषु । २. अध्युषिते - आश्रिते। ३. प्रणामहार्य - प्रणामदानादिनाऽऽवर्जनीये। ४. पिण्डनियुक्तौ ।।४४३, ४४५-४५३ ।। ५. पिण्डनियुक्ती ।।४५४ ।। ६. पिण्डनियुक्तौ ।।४५५ ।।
१. भोजनप्रदाने क्रियमाणे सति २. चित्रकर्मलिखिता इव निश्चला भुजाना लक्ष्यन्ते। ३. जन्मान्तरेऽप्यदत्तदाना आहाराद्यर्थ श्वान इवात्मानं दर्शयन्तीत्यवर्णवादो जायते ।

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141