Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि
१०५ विरहेण संयोगस्यापि तत्ताऽसम्भवात्। पुद्गलपरावर्तेणैव पुनरपि मलसंयोगसम्भवादनिष्टसाधनमपि देवानांप्रियस्येति चेत् ? अत्राह
वस्थादिएसु सुज्झेसु संताणे गहणे तहा। दिटुंते देसधम्मित्तं, सम्ममेयं विभावए।।९-३०।।
वस्त्रादिकेषु, आदिना काञ्चनादिग्रहः, शोध्येषु - शोधनीयतया दृष्टान्तत्वेनोक्तेषु, सन्ताने - पुद्गलपरावर्तपरम्परायाम्, तथा ग्रहणे पुनरपि मलादानलक्षणे सति, यद्विपर्ययापादनं क्रियते, तत्रैतत् सम्यक् माध्यस्थ्यसम्पन्नतया, अभिनिवेशस्य तत्त्वप्रतिपत्तिं प्रति परिपन्थिभूतत्वात्, विभावयेत् - युक्तिपुरस्सरं चिन्तयेत्।
किमित्याह- दृष्टान्ते देशधर्मित्वं भवति। न हि दृष्टान्ते सर्वसादृश्यं सम्भवति। यथा- एतन्मुखमालादप्रदं चन्द्रवदित्यत्राह्लाददायकतालक्षणामुकधर्मापेक्षयैव चन्द्रस्य दृष्टान्तत्वेनोपन्यासः, सर्वसादृश्यं त्वसम्भवि, कलङ्काद्यापादनादनिष्टं च। न च तद्विरहेऽस्य दृष्टान्तत्वायोगः, तन्मात्रोच्छेदप्रसङ्गात्। एवं प्रकृतेऽपि योज्यम्। इत्थं चैकान्तिकात्यन्तिककर्मवियोगः प्रतिपत्तव्यः, तत्प्रक्रियामाह
आवज्जती समुग्घातो जोगाणं च निरंभणं। अनियट्टी एव सेलेसी, सिद्धी कम्मक्खओ तहा।।
॥९-३१॥ १. क - दिट्ठते देस-धम्मित्तं । ख- दिटुंतो देसधम्मत्तं । ग-घ-छ-झ-त- दिद्रुतं देसधम्मित्तं। च- दिटुं तं देसधम्मित्तं । ज- दिद्वैते देसधम्मत्तं । २. सर्वसादृश्यस्य स्वस्मिन्नेव सम्भवात् सर्वसादृश्यवत एव दृष्टान्तत्वमित्याग्रहे न कस्यचिदपि दृष्टान्तत्वं स्थादिति दृष्टान्तमात्रोच्छेदः प्रसज्येतेत्याशयः।
- आर्षोपनिषद् - आवर्जतिः - आवर्जनम् - उपयोगो व्यापारो वा, केवलिसमुद्घातगन्तुमनसा केवलिना कर्तव्यमावर्जीकरणमधिकृत्य, समुद्घातकरणार्थमादौ केवलिन उपयोगो मयाऽधुनेदं कर्तव्यमित्येवंरूपः, उदयावलिकायां कर्मप्रक्षेपरूपो व्यापारो वाऽऽवर्जनमुच्यते।
यद्वाऽऽवर्जनम् - अभिमुखीकरणम्, यथा लोके दृष्टमावर्जितो मनुष्योऽभिमुखीकृतः। प्रस्तुते सिद्धपर्यायपरिणामाभिमुखीकरणं यत्तदावर्जितकरणम्। येन कारणेन परिणत आत्मा नियमात् सिद्धतत्पर्यायपरिणामाभिमुखो भवतीत्यर्थः। आवर्जीकरणमसङ्ख्यसमयमान्तौहूर्तिकं भवति ।
तथा समुद्घातः - वेदनादिभिः सहैकीभावेन प्राबल्यतया कर्मनिर्जरणम् । स चात्र प्रस्तावात् केवलिसमुद्धातो गृह्यते। तद्वक्तव्यता चैवं सिद्धान्तेऽभिहिता - कम्हा णं भंते ! केवली समुग्घायं गच्छइ ? गोयमा ! केवलिस्स चत्तारि कम्मस्स अंता अक्खीणा अवेदिता अनिज्जिन्ना भवंति, तं जहा- वेदणिज्जे आउए नामे गोत्ते, सव्वबहुए से वेदणिज्जे कम्मे हवइ, सव्वत्थोवे से आउए कम्मे हवइ, विसमं समं करेइ बंधणेहिं ठिइहि य विसमसमीकरणयाए बंधणेहिं ठितीहि य, एवं खलु केवली समोहणति, एवं खलु समुग्घायं गच्छति -इत्यादि। समासतो यथायस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम्। स समुद्घातं
१. विशेषावश्यकभाष्यवृत्ती । २. प्रज्ञापनायाम् ।। ५.३६. सू. ३४६ ।। ३. प्रज्ञापनावृत्ती । ४. प्रज्ञापनायाम् ।।३६-३४५ ।।

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141