Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि - __ नौर्यथा वारिमध्ये, तद्वत् क्षीणलेपः, जलस्थानीयकर्मणः स्वान्तर्लेपविरहात्। बाह्यसंयोगानुमत्यापत्तिरिति चेत् ? सेयमिष्टापत्तिः, सिद्धानां समानाकाशप्रदेशावगाढकार्मणपुद्गलादिना सह कथञ्चित् संयोगमात्रस्येष्टत्वात्। तथाऽनाकुलः नौपक्षे प्रशान्तजलानुभावेन स्पन्दनविरहात्, सिद्धपक्षे विकल्पाद्याकुलताक्षयात्।
यद्वा यथा नौर्वारिमध्येऽनाकुला तिष्ठति, निमज्जनभयाभावात्, तथा क्षीणलेपोऽप्यनाकुल एव सिद्धिगतौ तिष्ठति, पुनरागतिगन्धस्याप्यभावादिति।
उपमान्तरमाह- रोगीव रोगनिर्मुक्तः, तथाहुराचार्याः - क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थितः। भवरोग्येव तु तथा मुक्तस्तन्त्रेषु तत्क्षयात् - इति । सिद्धो भवति नीरजाः। स च लोकाग्रगतः सिध्यतीत्युक्तं तत्र मुक्तयोगस्यास्य गतिरपि कथमित्याह
पुव्वजोगा असंगत्ता, काओ वाया मणो इ वा। एगतो आगती चेव कम्माभावा ण विज्जती।।९-३३।।
पूर्वयोगात् - कुलालचक्रे दोलायामिषौ चापि यथेक्ष्यते। पूर्वप्रयोगात् कर्मेह तथा सिद्धगतिः स्मृता - इत्या!क्तरीत्योर्ध्वगतिप्रयोजकप्राक्कालीनप्रयोगविशेषात्। हेत्वन्तरमाहअसङ्गत्वात् मृल्लेपसङ्गनिर्मोक्षाद्यथा दृष्टाप्स्वलाबुनः। कर्मसङ्गविनिर्मोक्षात् सिद्धस्यापि तथेष्यते - इत्यसङ्गभावादप्युर्ध्वगतिः। उपलक्षणमेतत्, तेनान्यमप्युर्ध्वगतिनिदर्शनमूह्यम्, यथा १. योगदृष्टिसमुच्चये। ।२०६ ।। २. तत्त्वार्थभाष्यसम्बन्धकारिकायाम् ।।२-१० ।।
११०
- आर्षोपनिषद् - - एरण्डयन्त्रपेडासु बन्धच्छेदाद्यथा गतिः। कर्मबन्धनविच्छेदात् सिद्धस्यापि तथेष्यते। उर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः। अधोगौरवधर्माणः पुद्गला इति चोदितम्।। यथाधस्तिर्यगूज़ च लोष्टवाय्वग्निवीतयः। स्वभावतः प्रवर्तन्ते तथोर्ध्वं गतिरात्मनाम् - इति। एतेन तत्रैवावस्थानाधस्तिर्यगतिलोकान्तपरस्ताद्गमनाद्यभावोऽपि यथागममभ्यूह्यः, यथोक्तम्
त्यक्त्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा। न स तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच्च।। नाधो गौरवविगमादशक्यभावाच्च गच्छति विमुक्तः। लोकान्तादपि न परं प्लवक इवोपग्रहाभावात्।। योगप्रयोगयोश्चाभावात्तिर्यग् न तस्य गतिरस्ति। सिद्धस्योर्ध्वं मुक्तस्यालोकान्ताद् गतिर्भवति - इति ।
स्यादेतत्, रोगीव रोगनिर्मुक्त इति सिद्धोपमाऽभिहिता, एवं च रोगस्य पुनरुन्मज्जनदर्शनादस्यापि तथाप्रसङ्ग इति चेत् ? न, सर्वसादृश्याऽऽग्रह उपमामात्रोच्छेदप्रसङ्गात्। पुनरुन्मज्जने तावदस्य कर्मविरह एव बाधक इत्याह- काय:-शरीरम्, वाचा-वाणी, मनः-चित्तं वा, इः - वाक्यालङ्कारे, तथा एकतः - सर्वद्वन्द्वविनिर्मुक्तभावत आगति:-रोगशोकादिद्वन्द्वेषु प्रत्यागमनम्, चैव - समुच्चये, तदेतत् सर्वमपि कर्माभावात् कर्मण एकान्तिकात्यन्तिकविरहात्, न विद्यते सिद्धस्य कदापि नैव भवति, तथा च पारमर्षम् - दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः। कर्मबीजे
१. तत्त्वार्थभाष्यकारिकायाम् ।।२/१२-१४।। २. प्रशमरती । ।२९१-२९३ ।।

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141