Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re- ऋषिभाषितानि निरुपाधिसुखोपपत्तेः। अन्यथा तु मुक्तौ प्रेक्षावत्प्रवृत्त्यनुपपत्तिरिति सूक्ष्ममीक्षणीयम्।
स्यादेतत्, सति हि धर्मिणि धर्माश्चिन्त्यन्ते इति निरर्थिकेयं सुखादिधर्मचिन्ता, आत्मलक्षणधर्मिण एव मुक्तावुच्छेदात्, तदुच्छेदस्यैव मुक्तिपदार्थत्वात्, तदवदाम - यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत्। तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् - इति चेत् ? न, कथमित्यत्राह- अस्तिलक्षणसद्भावात्। अयं भावः, मुक्तेः पूर्वं तदस्तित्वाभ्युपगमेनैव तत्रैकालिकास्तित्वस्याप्यभ्युपगतत्वात्, नाभावो विद्यते सतः - इतिन्यायात्। ततश्च मुक्त्यवस्थायामप्यवश्यं तत्सद्भावः स्वीकर्तव्यः। यतः सोऽस्तीतिलक्षणस्य विद्यमानत्वेन नास्याभाव आपादयितुं शक्यत इति। पूर्वतनपर्यायनाशोत्तरतदुत्पादस्तु स्यादेव, नैतावताऽन्वयिद्रव्यस्यात्मन उच्छेद इत्यलझ्या स्याद्वादमुद्रा। तदिदमुक्तम् - मुक्तः सन्नाभावः स्वालक्षण्यात् स्वतोऽर्थसिद्धेश्च । भावान्तरसङ्क्रान्तेः सर्वज्ञाज्ञोपदेशाच्च इति ।। ____एतेनाग्रिमचित्तानुत्पादलक्षणा मुक्तिरपि प्रत्याख्याता। मुक्तेरपुरुषार्थत्वापत्तेश्चेति दिक्।
इत्थं च सः - सिद्धात्मा, नित्यः सर्वदाऽवस्थितसिद्धस्वभावतया शाश्वतः, तथा परमः - आविर्भूतानन्तगुणात्मकात्मस्वरूपतयोत्कृष्टः। तदेतदनन्तरोक्तं ध्रुवम् - सुनिश्चितम्,
११४ -
आर्षोपनिषद् - आगमोपपत्तिसिद्धत्वादिति।
वस्तुतस्तु सर्वजीवानामपि शश्वत्ता, तद्भावाव्ययलक्षणनित्यतालक्षणयुक्तत्वात्, न चैवमेषां मनुष्यादिभावानुच्छेदप्रसङ्गः, पर्यायार्थतयाऽनित्यत्वात्, एतदेवाचष्टे
दव्वतो खित्ततो चेव कालतो भावतो तहा। णिच्चाणिच्चं तु विण्णेयं संसारे सव्वदेहिणं।।९-३५।।
द्रव्यतः, क्षेत्रतः, कालतः, भावतश्च, चैव - तथासमुच्चयार्थों, द्रव्यादिसर्वापेक्षयेति समासार्थः, किमित्याहनित्यानित्यम्- भावप्रधानत्वानिर्देशस्य शाश्वताशाश्वतत्वम्, तुःअवधारणार्थः, उत्पाद-व्ययध्रौव्ययुक्तं सदितिवस्तुलक्षणात्तदितरस्यावस्तुत्वमेवेति भावः। न च सर्वदेहिनामिति वक्ष्यमाणाज्जीवेतराणामवस्तुत्वाभिधानप्रसङ्गः, तथा च पुरुष एवेदं सर्वमित्यभ्युपगमेन वेदान्तमतप्रवेश इति वाच्यम्, उपलक्षणात् शेषवस्तुग्रहणात्। विज्ञेयम्- स्याद्वादसुधापरिणतिना ज्ञातव्यम्, एकान्तवादविषविकृतमतीनां तदवगमासम्भवात्। संसारे - सततमपि संसरणैकलक्षणे, सर्वदेहिनाम् निःशेषजीवानाम्।
न च मुक्तजीवानामवस्तुत्वप्रसङ्ग इति वाच्यम्, कथञ्चित्तेषामपि संसरणोपपत्तेः, प्रतिक्षणमपरापरपर्यायसंसृतिसद्भावात्। संवादी चात्र सिद्धान्तः - जीवा णं भंते ! किं सासया असासया ? गोयमा ! जीवा सिय सासया सिय असासया। से केणद्वेण भंते एवं वुच्चइ - जीवा सिय सासया सिय असासया ? १. ऋग्वेदे ।।१०.१०.२।।
१. क्षुरिकोपनिषदि ।।२१।। २. प्रशमरती ।।२९०।। ३. क-ख-ज- परमा। ग-घ-चछ-झ-त - परमो।

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141