Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि माण-सक्कारोवयार-संगहिते तेतलिपुत्तस्स सयणपरिजणे विरागं गते'त्ति को मे तं सद्दहिस्सती ?
सपरिजनम् - सपरिवारम्, इति नाम खेदे, मां अपरिजन' इति को मे तत् श्रद्धास्यति ? अत्र परिजनसद्भावमपेक्ष्य सपरिजनत्वम्, पराङ्मुखतया च ततोऽपेक्षितफलविरहादपरिजनत्वमिति ज्ञेयम्। एवं सपुत्रमपि नाम मां 'अपुत्र' इति को मे तत् श्रद्धास्यति ? एवं मित्र-वित्त-परिग्रहैरभिलापः सुगमः। परिग्रहः - दाराः।
दानम्- उत्सवादावभीष्टाऽऽभूषणादिवितरणम्, मानः - भावसारमात्मीयतया मननम्, सत्कारः - वस्त्रमाल्यादिप्रदानम्, उपचारः - व्यसनादौ प्रत्यवेक्षणप्रतितर्पणादिलक्षणः। एभिर्दानादिभिः सङ्ग्रहीतः सम्यक् स्वनिश्रायां रक्षितः, तेतलिपुत्रस्य स्वजनैः सहितः परिजनः स्वजनपरिजनः, विरागं गतः - तेतलिपुत्रविषयनिर्वेदमापन्नः, इति को मे तत् श्रद्धास्यति ?
अत्रान्तरेऽस्य समुत्पन्नो विकल्पः, नूनमभीक्ष्णं मन्निष्फलप्रतिबोधनकुपितया पोट्टिलदेवतया विहितमिदमित्याह
'जाति-कुल-रूव-विणओवयारसालिणी पोट्टिला मूसिकारधूता मिच्छं विप्पडिवन्ना' को मे तं सद्दहिस्सति ?
जाति:-मातृसत्का, कुलम्, पितृसत्कम्, रूपम्- शरीरसौन्दर्यम्, एतच्चाकृतौ गुणा वसन्तीति मिथ्याविप्रतिपत्ति१. ख-ज- सम्मत्तं पि णाम सदारं पि णागमसं। २. च- दाणमाणसक्कारोवयारसंगहिते त्ति को मे तं सहहिस्सति ?। ३. क-ख-ग-च-ज-तेतलिपुत्तस्स । घ-झ-त- तेतलिपुत्ते ससयण। ४. स्थानाङ्गे।।४-२।।
१२०
आर्षोपनिषद् - बाधकतयोक्तम्, विनयोपचारः - भर्तृपादप्रक्षालनादिकः, एभिविशिष्टैः शालिनी - शोभायमानाऽपि पोट्टिला मूषिकारदुहिता - कलादसुता, मिथ्या विप्रतिपन्ना - निर्दोषेऽपि मयि विरोधिभावमापन्ना। इति को मे तत् - अनन्तरोक्तं श्रद्धास्यति ?
आपद्गतो हि पुरुषः स्वकीयविज्ञानादिवैफल्यमनुपश्यनधिकतरं शोचते, इत्यन्याऽप्यस्य चिन्ता सञ्जाता - यथा सन्तु तावत्परिजनादेविप्रतिपत्तयः, मद्विज्ञानमेव शोचयामि, यत्तद्भावेऽप्येतादृशं व्यसनं प्राप्त इत्याह
'कालक्कमणीतिसत्थविसारदे तेतलिपुत्ते विसाद गते' त्ति को मे तं सद्दहिस्सति ?
कालक्रमेण पुराणपरम्परयाऽऽयातानि नीतिशास्त्राणि सामादिनीतिप्रतिपादकग्रन्थाः, तेषु विशारदः, अवन्ध्यतत्प्रयोगपटुप्रज्ञतया कोविदः। यथोक्तम्- तेयलिपुत्ते णामं अमच्चे सामदंडभेयउपप्पयाणनीइसुपउत्तनय विहण्णू - इति । सोऽयं तेतलिपुत्रो विषादं गतः - सुदुःसहमनःसन्तापमनुप्राप्तः, इति को मे तत् श्रद्धास्यति ? इदं पुनरश्रद्धेयतरमित्याहतेतलिपुत्तेण अमच्चेणं गिहं पविसित्ता तालपुडके विसे खातिते त्ति से वि य से विसे पडिहते' त्ति को मे तं सहहिस्सति ?, तेतलिपुत्तेणं अमच्चेणं महतिमहालयं रुक्खं दुरुहित्ता पासे छिण्णे 'तहा वि ण मए' त्ति को मे तं सद्दहिस्सति ?, तेतलिपुत्तेण महतिमहालयं
१. ज्ञाताधर्मकथाङ्गे।।१-१४।।

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141