________________
Re-ऋषिभाषितानि -
-१०१ तथाहि मद्याद्विवेकविनाशादयः, दोषाद्व्याधिः, विषान्मरणान्ता विपत्, वह्नः परितापादयः, ग्रहावेशाद्विचेष्टितानि, ऋणान् निरन्तरं वर्धमानादृद्धिक्षयादयः, अरिसकाशाच्छारीरनिग्रहादयः, धनात् - क्रेयक्रयणादयः, धर्माच्च सर्वार्थसिद्धयो भवन्त्येवेति स्वजन्यफलसम्पादकतैव सर्वेषाम्। सर्वत्र सामग्रीसमवधानप्रतिबन्धकाभावसहकृतानामेवैषां कार्यजनकत्वविवक्षणाद् व्यभिचारो निरस्तव्यः।
तदेवं दोषादाननिरोधे पूर्वायुक्तविकारविलये च सच्छास्त्रप्रयुक्तेऽवश्यं व्याधिक्षय इति निदर्शनं संसाध्य प्रस्तुते योजयति
कम्मायाणेऽवरुद्धम्मि सम्मं मग्गाणुसारिणा। पुवाउत्ते य णिज्जिण्णे खयं दुक्खं णियच्छती।।
॥९-२५॥ कर्मादाने - आश्रवद्वारे, अवरुद्ध - संवृते सति, सम्यक् भावसारम्, मार्गः-आगमनीतिः संविज्ञबहुजनाचरितं वा, यदाहमग्गो आगमणीई अहवा संविग्गबहुजणाइण्णं - इति । तदनुसारिणा विधिना, एतच्च देहलीदीपन्यायेन पूर्वापरोभयत्र सम्बध्यते। पूर्वायुक्ते च - जन्मजन्मान्तरसञ्चिते च कर्मणि निर्जीर्णे - तत्तन्निर्जरोपायप्रयोगेणात्मप्रदेशात् परिशाटिते, दुःखम् संसारः, दुक्खरूवे - इत्यार्षात् । क्षयं नियच्छति - एकान्तिकात्यन्तिकतया विलयमुपयाति। एतदेव दृष्टान्तेन स्फुटीकरोति
१०२
- आर्षोपनिषद् - पुरिसो रहमारूढो जोग्गाए सत्तसंजुतो। विपक्खं णिहणं णेइ, सम्मद्दिट्टी तहा अणं।।९-२६।।
पुरुषः - पौरुषातिशयालङ्कृतः शूरः, तमेव विशेषयति - रथमारूढः प्रस्तावात् साङ्ग्रामिकस्यन्दनं युद्धोद्यततयाऽध्यारूढः सन् योग्यया - प्रतिपक्षनिग्रहप्रत्यलमात्रयेत्याशयः, सत्त्वेन सम्यग् युक्त:-असम्भवद्वियोगतया सहितः, विपक्षम् - स्वारातिम्, निधनम् - समापनम्, नयति - प्रापयत्येव, उक्तविशेषणविशिष्टस्य सुकरप्रतिपक्षपराजयत्वात्।
उपनयमाह - तथा सम्यग्दृष्टिः- रत्नत्रयीवीर्यातिशयसम्पन्नः, जं सम्म ति पासहा तं मोणं ति पासहा - इत्यागमात्, पूर्वद्वयलाभ: पुनरुत्तरलाभे भवति सिद्धः - इत्यार्षाच्च सम्यग्दर्शनाद्रलत्रयीवीर्याक्षेपः। अणम् - कर्म कषायादि।
यद्वा सम्यग्दृष्टिरिति यथाश्रुतार्थः, अणम् - अनन्तानुबन्धिकषायः, सद्दष्टेस्तदुदयनिरोधकतया कर्मशास्त्रसिद्धत्वात्। निदर्शनान्तरमाह
वन्हिमारुयसंयोगा जहा हेमं विसुज्झती। सम्मत्त-नाणसंजुत्ते तहा पावं विसुज्झती।।९-२७।।
वह्निमारुतसंयोगात् - अग्निपवनयोः सम्यग् योगेन, यथा हेम - सुवर्णम्, विशुध्यति- अत्यन्तं मलकलङ्कविमुक्तीभवति। तथा सम्यक्त्वम् - चारित्रम्, सम्यक्त्वमेव तन्मौनं मौनं १. आचाराङ्गे। २. प्रशमरतौ ।।२३१ ।। ३. आचाराङ्गे, उत्तराध्ययने । ।अ.१ ।। ४. विशेषावश्यकभाष्ये । ।१२८७ ।। ५. कर्मस्तवे ।।५।।
१. कर्मादानप्रक्रियातद्वीजमिथ्यात्वादेश्च प्राग् निर्वर्णिततया तमुपेक्ष्य सामान्यतोऽत्र व्याख्येत्यवधेयम्। २. धर्मरत्ने ।।८।। ३. पञ्चसूत्रे । 19 ।।