Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
-
३७
३८
Re-ऋषिभाषितानि -
सुप्पइण्णं सपेहाए आयारं वा वि अप्पणो। सुपट्ठितो सदा धम्मे, सो पच्छा उ ण तप्पति।।४-११।।
सु-शोभनं यथा स्यात्तथा, स्वपरोभयहितानुबन्धितयेत्यर्थः, शुभाध्यवसायप्रकर्षेण सन्तताभ्यस्ततया चीर्णम्- सुप्रचीर्णपुण्यकर्म सम्प्रेक्ष्य आ कालनियमादिलक्षणया मर्यादया चारो विहारः - आचारः, ज्ञानादिविषयः। आह च- आ मज्जायावयणो, चरणं चारोत्ति तीए आयारो। सो होइ नाणदसणचरित्ततववीरियवियप्पो - इति । तं वाऽप्यात्मनः, धर्मकृत्ये प्रतिहस्तविरहात्। सुतराम्- मनोवाक्कायैः, प्रकर्षेण - सर्वात्मना स्थितः - सुप्रस्थितः सदा-यावज्जीवमपि धर्मे - दानादौ, देशसर्वविरतिलक्षणे वा, श्रुतचारित्रलक्षणे वा, सः - पुण्यात्मा पश्चात् - मरणकाले सद्गतिगतो वा, तुः - पूर्वस्माद् भिन्नफलद्योतकः, न तप्यति - नैवानुशेते, हेतुविरहात् सद्गतिनिश्चयाच्च, संवादी चात्र सिद्धान्तः -
अह जे संवुडे भिक्खू, दोण्हं अन्नयरे सिया। सव्वदुक्खप्पहीणे वा, देवे वा वि महिड्डिए।। उत्तराई विमोहाई जुइमंताऽणुपुव्वसो। समाइन्नाइ जक्खेहिं आवासाइं जसंसिणो।। दीहाउया इड्डिमंता, समिद्धा कामरूविणो। अहुणोववन्नसंकासा, भुज्जो अच्चिमलिप्पभा।।
- आर्षोपनिषद् - ताणि ठाणाणि गच्छंति सिक्खित्ता संजमं तवं। भिक्खाए वा गिहत्थे वा, जे संति परिनिबुडा।। तेसिं सोच्चा सपुज्जाणं, संजयाणं वुसीमओ। न संतसंति मरणंते, सीलमंता बहुस्सुया।। कत्तो चिंता सुचरियतवस्स गुणसुट्ठियस्स साहुस्स। सोग्गइगमपडिहत्थो जो अच्छइ नियमभरियभरो - इति ।।
एवं स्वकृतकर्मफलादिश्रद्धानादस्याननुताप इति तच्छ्रद्धानमेव निदर्शयति
पुव्वरत्तावरत्तम्मि संकप्पेण बहुं कडं। सुकडं दुक्कडं वा वि कत्तारमणुगच्छइ॥४-१२।।
पूर्वरात्रापररात्रौ, एकरेफलोप आर्षत्वात्, रात्रिग्रहणं दिवसोपलक्षणम्, पूर्वजीवने पाश्चात्ये चेति तात्पर्यम् , तस्मिन् सङ्कल्पेन, अपरथाऽफलप्रायत्वात्, परिणामियं पमाणं- इति वचनात् । बहु, प्रदेशानन्ततयोपचितरसत्वाद्वा, कृतम्- निकाचनादिप्रकारेणात्मीयतया विहितम्, किमित्याह- सुकृतम् - पुण्यकर्म दुष्कृतं - पापकर्म वाऽपि कर्तारमनुगच्छति स्वोपार्जयितारमनुयाति, येन तत्कृतं तस्यैव फलमुपनयति - इत्याशयः । नन्वेवमनुरूपफलभाक्त्वेन पुंसः सुकृतितेतरा वा १. उत्तराध्ययने । ।५/२५-२९ ।। २. उपदेशमालायाम् ।।४७० ।। ३. ज्ञाताधर्मकथायाम् ।। श्रु.१, अ.१ ।। ४. धर्मजागरिकाओं वाऽयं शब्दः, तदवसरत्वात्, तस्मिन्, अस्य च त्रयोविंशतितमवृत्ते- इति संखाए - इत्यत्रान्वयः, दूरमिति वृत्तावुपेक्षितः, एतदर्थस्याध्याहारसापेक्षत्वाच्च । ५. ओघनिर्युक्ती ।।५६०।। ६. एतच्च हेती फलोपचाराद्विज्ञेयम् । ७. उत्तराध्ययने ।।१३-२३ ।।
१. क-ख-ग-ज-झ-ट-ठ-ण-थ-ध न - सुपट्ठितो। घ-छ-त- सुपतिट्ठितो। च- सुपटिट्ठितो। २. व्याख्याप्रज्ञप्तौ ।। श-१, उ-१।। ३. दशाश्रुतस्कन्धे । ४. नीतिवाक्यामृते ।।

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141