Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
• ऋषिभाषितानि
आश्रव-लक्षणम्। प्रतिपक्षज्ञापनानन्तरं प्रस्तुतमवगमयतिएस एव विवण्णासो, संवुडो संवुडो पुणो । कमसो संवरो नेओ देस सव्वविकण्पिओ । । ९-११ ।। एष एव - कर्मद्वारलक्षणाश्रव एव संवृतः सन् विपन्नाश:भवोद्भवदुःखसन्दोहविनाशः, तद्धेतुतया । आश्रवस्यैव मुक्तिहेतुताप्रतीतिप्रसङ्ग इति चेत् ? अनुपासितगुरोस्तथैव, इतरस्य तु संवृतत्वविशिष्टाश्रवद्वारस्य संवरे पर्यवसिततया तत्रैव सिद्धिसाधनताप्रत्यय इत्यदोषः ।
८७
संवृतः-प्राणातिपाताद्याश्रवसंवरोपेत आत्मैव पुनः क्रमशः वक्ष्यमाणविधया संवरो ज्ञेयः संवृतसंवरयोः कथञ्चिदभिन्नत्वात्, इतरथा तस्येति व्यपदेशानुपपत्तेरतिप्रसङ्गाच्चेति सूक्ष्ममीक्षणीयम्।
कथं ज्ञेय इत्याह- देशसर्वविकल्पाभ्यां विकल्पितः, तत्र देशसंवर: - तत्तदकरणनियमप्रयुक्तोत्कृष्टस्थित्यादिबन्धनिरोधः । सर्वसंवरस्तु शैलेषीसमयभावी सर्वथा सर्वकर्मादाननिरोधात्मकः । तदेष संवरः, निर्जरामाह
सोपायाणा निरादाणा विपाकेयरसंजुया ।
उवक्कमेण तवसा निज्जरा जायए सया । । ९-१२ ।। सोपादाना उपादानसहिता । इदमुक्तं भवति - निर्जराया निमित्तकारणं तपः, उपादानकारणं तु तपोलक्षणक्षायोपशमिकभावपरिणत आत्मैव, न हि निमित्तशते सत्यपि निरुपादाना
१. सम्बन्धाभावात् । २. चेदन्तरेणापि सम्बन्धं तस्य संवर इति व्यपदिश्यते तर्ह्यन्यस्यापि सोऽस्तु, अविशेषादिति । ३. योगबिन्दी । ।४१५-६-७ ।।
आर्षोपनिषद्
कार्यसिद्धिरिति सोपादानेत्युक्तम् । मा भूत् कस्यचिदनेनापि कर्मादानप्रत्यय इत्याह- निर्गतमादानं कर्मग्रहणलक्षणं यस्याः सा निरादाना, कर्मनिर्जरणस्यैव निर्जरार्थत्वात्, तामेव विशेषयति विपाकः - अनुभागः, इतर प्रदेश, ताभ्यां संयुक्ता यथायोगं समन्विता। अयं भावः, द्विविधं हि कर्म, प्रदेशकर्मानुभागकर्म च । तत्र प्रदेशकर्मोदयलक्षणा निर्जरा तत्कर्मजन्यविकारजननासमर्था, अनुभागकर्मोदयरूपा त्ववश्यं सफलेति ।
८८
उपक्रम :- दूरस्थस्य सतो वस्तुनस्तैस्तैः प्रकारैः समीपानयनम्, तेन, यदुक्तम्, उपक्रमणमुपक्रान्तिर्दूरस्थनिकटक्रिया - इति । यश्चिरेण कर्मक्षयोऽभविष्यदसौ कर्मस्थित्यपवर्तनद्वारेणोपचारत: किलोपक्रम्यार्वागानीत इत्यसौ कर्मोपक्रमकाल उच्यते। स चात्र तपोनिमित्तकोऽभिप्रेत इत्याह तपसा,
तपः प्रयुक्तेनोपक्रमेण निर्जरा जायत इति योगः । सदा - अनिशम्, सन्तततपोनिरतानामिति शेषः । तदाह- सव्व गईणमेवं परिणामवसादुवक्कमे होज्जा । पायमनिकाइयाणं तवसा उ निकाइयाणं पि इति । नन्वेवं पूर्वापरविरोधः, वेयणा तु णिकायते - इत्यस्य वक्ष्यमाणत्वादिति चेत् ? न तस्य सामान्याभिधानत्वात्, प्रस्तुतस्य च शुक्लध्यानात्मकतपोविषयत्वादिति भिन्नापेक्षतया विरोधविरहात् । तथा च तादृशतपसा निकाचितान्यपि कर्माण्युपक्रम्यन्त एव । यदि पुनर्यथाबद्धं
-
१. व्याख्याप्रज्ञप्ती । २. उत्तराध्ययनवृहद्वृत्ती । ३. विशेषावश्यकभाष्ये । । २०४६ ।। ४. ऋषिभाषिते । । ९-१५ ।।

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141