Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
८६
Re-ऋषिभाषितानि -
- ८५ रुन्ध्याद्यथाक्रमम्।। असंयमकृतोत्सेकान् विषयान् विषसन्निभान्। निराकुर्यादखण्डेन संयमेन महामतिः।। तिसृभिर्गुप्तिभिर्योगान् प्रमाद चाप्रमादतः। सावद्ययोगहानेनाविरतिं चापि साधयेत्।। सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः। विजयेतातरौद्रे च संवरार्थं कृतोद्यमः - इति । एवं निर्जरोपाया अपि द्रष्टव्या यथा - अनशनमौनोदर्य वृत्तेः सक्षेपणं तथा। रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः।। प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च। व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः।। दीप्यमाने तपोवह्नौ बाह्ये चाभ्यन्तरेऽपि च। यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् - इति । सम्यगाचरेत् - विपक्षलेशपरिमुक्ततया तदुपायादृतो भवेत्, अन्यथाऽपायानपायात्। तदाहुः सूरयः - संवरच्छिद्रं हि गिरिशिखरात् पातालतलपातः - इति । आश्रवनिरोध एव संवर इत्याश्रवहेतूनेवाचष्टे
मिच्छत्तं अनियत्ती य पमाओ यावि णेगहा। कसाया चेव जोगा य कम्मादाणस्स कारणं।।९-८।।
मिथ्यात्वम् - आभिग्राहिकादिभेदैः पञ्चधा, अनिवृत्तिश्च पञ्चाश्रवपञ्चेन्द्रियमनोऽनिग्रहैर्द्वादशधा, प्रमादश्चाप्यनेकधा, मद्यादिभेदैः। कषायाश्चैव क्रोधादयः, योगाश्च मनोवाक्कायात्मकाः, कर्मादानस्य - आश्रवस्य कारणम् - निबन्धनम्। तदाह वाचकमुख्यः - मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः - इति। बन्धानन्तरप्रक्रियामाह
आर्षोपनिषद् - जहा अंडे जहा बीए तहा कम्मं सरीरिणं। संताणे चेव भोगे य नाणावन्नत्तमच्छइ।।९-९।।
यथाऽण्डं श्वेतादिप्रतिनियतवर्णमपि स्वनिहितशक्त्यनुसारेण विविधवर्णं पारापतादिलक्षणं विशेषं जनयति। यथा बीजमप्युक्तविधयाऽनेकवर्णं सहकारादिविशेषं जनयति। तथैव शरीरिणाम् - संसारिजीवानाम्, कर्म सन्ताने बीजस्याङ्कुरादिसन्तानवत् सङ्क्रमादिकरणपरम्परायाम्, चैव - समुच्चये, भोगे च - तद्विपाकवेदनात्मके नानावर्णत्वमास्यति - नारकादिपर्यायहेतुतां प्रतिपद्यते, सङ्क्रमादिना नानाप्रकारभोगनिबन्धनवैचित्र्यमधिगच्छतीति भावः, यथा दानानुतापान्मम्मणश्रेष्ठिनस्तज्जनितपुण्यस्य पापानुबन्धिता, प्राप्तसम्पदुपभोगवञ्चना च। ___ यद्वा कार्मणवर्गणापुद्गलानां समानत्वेऽपि तत्तद्योगप्रयुक्तबन्धादिवैचित्र्यतः कर्मतया परिणतानां तेषां वैचित्र्यमित्यर्थः । वैचित्र्यमेवाह
निव्वत्ती वीरियं चेव संकप्पे य अणेगहा। नाणावण्णवियक्कस्स दारमेयं हि कम्मुणो।।९-१०।।
निर्वृत्तिः - ज्ञानावरणप्रकृत्यादिविशेषविशिष्टतया निष्पत्तिः, वीर्यम् - अनुभागोपहितं फलजननसामर्थ्यम्, चैव - समुच्चये, सङ्कल्पश्च, सङ्क्लेशादिप्रयुक्तसानुबन्धभावः, हेतौ फलोपचारात्। एवमनेकधा प्रवचनप्रतिपादितप्रभूतप्रकारैः, नाना - बहुविधाः, वर्णाः पर्यायविशेषाः, त एव वितर्काः - विकल्पा यस्य तत् नानावर्णवितर्कम्, तस्य कर्मण एतद्धि द्वारम् -
१.योगशास्त्रे ।।४-८१-८५ ।। २.योगशास्त्रे ।।४-८९-९१ ।। ३.योगशतकवृत्ती ।।३५।।

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141