Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
८२
Re-ऋषिभाषितानि -
- ८१ घोलनम्- अङ्गुष्ठकाङ्गुलिगृहीत-चाल्यमानयूकाया इव मर्दनम्, तानि। पीलनानि, इक्ष्वादेरिव यन्त्रे। सिंहपुच्छनानि - मेहनत्रोटनानि। कटाग्निदाहनम्- कटान्त-र्वेष्टयित्वाऽग्निना प्रदीपनम्, तानि। भक्तपाननिरोधनानि दौर्गत्यानि, दुर्भक्तम् -
कुत्सितमन्नम्, तद्भावो दौर्भक्तम्, तानि, दुर्मनस उद्वेगस्य भावःदौर्मनस्यम्, तानि, भ्रातृमरणानि, भगिनीमरणानि, पुत्रमरणानि, दुहितृमरणानि, भार्यामरणानि, अन्यानि च स्वजनमित्रबन्धुवर्गमरणानि, एतानि च प्रियविप्रयोगरूपतया दुःसहदुःखानि, उक्तं च - रुदितं यच्च संसारे बन्धूनां विप्रयोगतः। तेषां नेत्राश्रुबिन्दूनां समुद्रोऽपि न भाजनम् - इति । तेषां प्रियतयैव तदुःखान्यपि बाढं दुःखयन्तीत्याह- तेषां च भ्रात्रादीनां दौर्गत्यानि, दौर्भक्तानि, दौर्मनस्यानि, अप्रियसंवासानि, प्रियविप्रयोगानि, हीलनानि- अवमानानि, खिंसनानि - जात्यायुद्घटनानि, गर्हणानि - दोषोद्भावनादिभिर्निन्दनानि, प्रव्यथनानि - प्रकृष्टकष्टानि, परिभवनानि - तिरस्काराणि, आकर्षणानि - न्यक्कारपुरस्सरं सभादिमध्यान्निष्कासनानि। दुःखमूलं चात्र प्रियत्वेन सम्बन्धः, अन्वाह-सम्बन्धान् कुरुते जन्तुर्यावन्त आत्मनः प्रियान्। तावन्तो जायन्ते तस्य हृदये शोकशङ्कवः - इति। अन्यतराणि च दुःखदौर्मनस्यानि प्रत्यनुभवन्, अनादिकमनवदनं दीर्घाध्वं चातुरन्तसंसारसागरमनुपरिवर्तत इति प्राग्वत् । अपचयफलमाह
- आर्षोपनिषद् - कम्मुणा पहीणेण खलु भो ! जीवो नो आगच्छिहिति हत्थच्छेयणाणि० ताई चेव भाणियव्वाई जाव संसारकंतारं विईवइत्ता सिवमयलमरुयमक्खयमव्वाबाहमपुणरावत्तं सासयं ठाणमब्भुवगये चिट्ठति ॥९-३।।
कर्मणा प्रहीणेन - प्रकर्षेण क्षयमुपगतेन खलु भोः ! जीवो न आगमिष्यति - नैव प्राप्स्यति, किमित्याहहस्तछेदनानि, तानि चैव भणितव्यान्यनन्तरोक्तानि, दुःखबीजस्य दग्धत्वात्, यावत् संसारकान्तारम् - भवाटवीं व्यतिक्रम्य शिवमित्यादि प्राग्वत्। उक्तमेव समासत आह
कम्ममूलमनिव्वाणं, संसारे सव्वदेहिणं। कम्ममूलाई दुक्खाई, कम्ममूलं च जम्मणं।।९-४।। व्याख्यातप्राया। अतःसंसारसंतईमूलं पुण्णं पावं पुरेकडं। पुण्ण-पावनिरोहाय सम्मं संपरिव्वए।।९-५।।
संसारसन्ततिः - भवपरम्परा, तस्या मूलम् - उद्भवनिबन्धनम्, पुण्यं पापं च, ते च कदाचित्सहजे भविष्यत इत्यारेकानिरासायाह पुरा यावदसङ्ख्येयकालपूर्वम्, कृतम् - निकाचनादिभिर्जीवप्रदेशैः क्षीरनीरवदे-कायनभावं प्रापितम्। एवं च शुभाशुभकर्मात्मके पुण्यपाप एव मुक्तिप्रतिबन्धकभूत इति पर्यवसितम्। १. थ-द- गया चिट्ठति। २. दृश्यतां ऋषिभाषिते ।।२-७।।
१. विशेषावश्यकभाष्यबृहद्वृत्ती । २. औपपातिकवृत्तौ । ३. दशाश्रुतस्कन्धवृत्ती ।।अ.६ ।। ४. मूलशुद्धिप्रकरणे । ५. दृश्यतां ऋषिभाषिते । ।३-१।।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141