Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
९४
Re-ऋषिभाषितानि -
नन्विदं व्याहतम्, यदल्पस्थितौ बहुपापमित्याशङ्कायामाहपूर्वम् - वर्तमानभवात् प्रागपि, बध्यते - प्रदीर्घभवसद्भावमालिन्यातिशयादिसामग्र्यापादितमिथ्यात्वादिहेतुभिर्बध्यत एव, पापम् - अशुभं कर्म। तेन - प्रभूतपापसद्भावेन, तत्क्षपणप्रयोजनं दुःखम् - सौगतादिभिर्दुःखात्मकतयाभ्युपगतमपि, तपः - अनशनाद्यनुष्ठानम्, मतम् - सर्वज्ञैः कर्तव्यतयाऽभिमतम्। उक्तनीत्या पापविनाशकत्वात्, परमार्थतो दुःखात्मकताविरहाच्च,
तदाहुराचार्याः-दुःखात्मकं तपः केचिन्मन्यन्ते तन्न युक्तिमत्। कर्मोदयस्वरूपत्वाद् बलीवर्दादिदुःखवत्।। सर्व एव च दुःख्येवं तपस्वी सम्प्रसज्यते। विशिष्टस्तद्विशेषेण सुधनेन धनी यथा।। महातपस्विनश्चैवं त्वन्नीत्या नारकादयः। शमसौख्यप्रधानत्वाद्योगिनस्त्वतपस्विनः।। युक्त्यागमबहिर्भूतमतस्त्याज्यमिदं बुधैः। अशस्तध्यानजननात् प्राय आत्मापकारकम्।। मनइन्द्रिययोगानामहानिश्चोदिता जिनैः। यतोऽत्र तत्कथं त्वस्य युक्ता स्याहुःखरूपता ?।। याऽपि चानशनादिभ्यः कायपीडा मनाक् क्वचित्। व्याधिक्रियासमा साऽपि नेष्टसिद्ध्यात्र बाधनी।। दृष्टा चेष्टार्थसंसिद्धौ कायपीडा ह्यदुःखदा। रत्नादिवणिगादीनां तद्वदत्रापि भाव्यताम्।। विशिष्टज्ञानसंवेग- शमसारमतस्तपः।
आर्षोपनिषद् - क्षायोपशमिकं ज्ञेय - मव्याबाधसुखात्मकम् - इति । स्यादेतत्, कृष्यादिक्रिया सफलेतरतयोभयथाप्युपलभ्यते, चेदत्रापि तथा, तदोभयभ्रंश इति चेत् ? न, सत्तपसः फलाव्यभिचारित्वात्। एतदेव गमयति
खिज्जंते पावकम्माणि जुत्तजोगस्स धीमतो। देसकम्मक्खयब्भूता जायंते रिद्धियो बहू।।९-१८।।
युक्ताः - स्वभ्यस्ताः, योगाः कर्मनिर्जरणप्रयोजकास्तपोनुष्ठानलक्षणा येन स युक्तयोगः, तस्य। धी: - सर्वं हि तपसा साध्यं, तपो हि दुरतिक्रमम्- इत्यादिप्रवचनश्रवणाविर्भूतस्तपोनुष्ठानाभिलाषातिशयः, तत्सम्पन्नः - धीमान् - तस्य। पूर्वोक्तविशेषणहेतुश्चायम्, यतस्तादृशाभिलाषातिशयशाली, अत एव युक्तयोग इति। तस्य किमित्याह - पापकर्माणि - पूर्वसञ्चिताशुभकर्माणि, क्षीयन्ते - विलयमुपयान्त्येव, सदुपाय - सम्प्रवृत्तस्योपेयप्राप्तिनियमात्। तत्क्षयोऽपि क्रमादुपजायत इति सर्वक्षयात् प्राग् यद् भवति तदाह - देशकर्मक्षयभूताः - ज्ञानावरणादिकर्मक्षयोपशमविशेषसामर्थ्याविर्भूताः, जायन्तेयोगिसम्बन्धितयोद्भवन्ति, ऋद्धयः - आमौषध्यादिलक्षणाः, बढ्यः - वक्ष्यमाणविधया प्रभूतप्रकाराः। ___ तदाहुर्वाचकाः - संयमानुपालनविशुद्धिस्थानविशेषाणामुत्तरोत्तरप्रतिपत्त्या घटमानोऽत्यन्तप्रहीणातरौद्रध्यानो धर्मध्यानविजयादवाप्तसमाधिबलः शुक्लध्यानयोश्च पृथक्त्वैकत्ववितर्क
१. अष्टकप्रकरणे ।।११।।

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141