Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि -
अंकुरा खंधखंधीयो जहा भवइ वीरुहो। कम्मं तहा तु जीवाणं सारा सारतरं ठितं।।९-१४।।
यथाऽङ्कुरात् - प्ररोहात्, बलिशलतादिक्रमेण, स्कन्दतीति स्कन्धः - प्रकाण्डः, कस्कयोर्नाम्नीति स्कभागस्य खः। स एव शाखाप्रशाखाद्युपेतत्वेन स्कन्धस्कन्धिको वीरुधः - वृक्षः, भवति। तथा तु - तथैव जीवानां कर्म, सारः - स्वयं लघुरपि महद्विकारजननप्रत्यलोऽङ्कुरादिः, तस्मादपि सारतरम्, समधिकसारत्वयुतं स्थितम् - तद्रूपेण व्यवस्थितम्, अत्यन्तसूक्ष्मतया चर्मचक्षुषामगोचरत्वेऽपि विश्ववैचित्र्यबीजत्वादिति तदेव चिन्तयति
उवक्कमो य उक्केरो संछोभो खवणं तथा। बद्ध-पुट्ठ-निधत्ताणं वेयणा तु णिकायिते।।९-१५।।
उपक्रमः - पूर्वोक्तः, च: - वक्ष्यमाणसमुच्चये, उत्केरः - स्थित्याधुद्वर्तनम्, सङ्क्षोभः - सम्यक् क्षुब्धीकरणम्, शुभाशुभाध्यवसायप्रकर्षणाशुभशुभकर्मरसविघातनमित्यर्थः। तथा क्षपणम्- प्रकृत्यन्तरसङ्क्रमितस्य कर्मणः प्रदेशोदयेन निर्जरणम्। तदेतत् सर्वं बद्ध-स्पृष्ट-निधत्तानां कर्मणां सम्भवति। तत्र स्पृष्टम्- जीवेन सह संयोगमात्रमापन्नम्, बद्धम् - जीवप्रदेशैरात्मीकृतम्, निधत्तम् - उद्वर्तनापवर्तनवर्जिताशेषकरणायोग्यतया विहितम्। निकाचिते - सर्वकरणायोग्यतया विहिते कर्मणि सति वेदना तु - विपाकोदय एव, भवतीति शेषः, एतच्चोक्ताशयमेव। यत एवं तस्मात्
- आर्षोपनिषद् - उक्कडंतं जधा तोयं, सारिज्जंतं जधा जलं। संखविज्जा णिदाणे वा, पावं कम्मं उदीरती।।९-१६।।
यथा उत्कृष्यमाणं तोयम्, कूपप्रभृतेः, यथा च सार्यमाणं जलम्, अवटादारामादौ, सङ्क्षपयेत्, सन्ततोत्सारणेन मालिकादिः, तथा पूर्वकृतकर्माण्यपि सम्यक् - सत्तपसा क्षपयेत् - क्षयगोचरीकुर्यात्। तथा चागमः - जहा महातलागस्स सन्निरुद्धे जलागमे। उस्सिंचणाए तवणाए कमेणं सोसणा भवे।। एवं तु संजयस्सावि पावकम्मनिरासवे। भवकोडिसंचिअं कम्मं तवसा निज्जरिज्जइ -इति ।
अथ वैतदनभीष्टम्, निदाने सुखस्पृहालक्षणे मनसोऽनुगतत्वात्, तदा पापं कर्मोदीर्यते - प्राप्तकालतयोदयं प्राप्नोत्येव, अप्रतिहतपापोदयस्य चक्रिशक्रादिभिरप्यन्यथाकर्तुमशक्यतया सुखस्पृहामात्रनिवर्त्यत्वासम्भवात्। ततोऽवश्यं पापप्रतिघाते यतितव्यमिति प्रकारान्तरेणाह
अप्पा ठिती सरीराणं, बहुं पावं च दुक्कडं। पुव्वं बज्झिज्जते पावं, तेण दुक्खं तवो मयं।।९-१७।।
अल्पा, उत्कर्षतोऽपि सङ्ख्यातवर्षप्रमाणत्वात्, स्थितिः सजीवतयावस्थानम्, शरीराणाम् - कर्मभूमिजमनुजसम्बन्ध्यौदारिकदेहानाम्। बहु - प्रभूतम्, पापं च - अशुभकर्म, दुष्कृतम् - दुष्टाध्यवसायविहितम्। बहुत्वं चास्यासङ्ख्यकालादनुसमयबध्यमानतयातिशयेनोपचितत्वात्। १. उत्तराध्ययने । ।३०/५-६ ।।
१. प्राकृतव्याकरणे।

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141