Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
-
७७
न-ऋषिभाषितानि - तदेव कर्मविपाकाद्यभिधानेनोत्पादयति
'जाव ताव जम्मं ताव ताव कम्म, कम्मुणा खलु भो! पया सिया, समियं उवनिचिज्जइ अवचिज्जइ य।' इइ महइमहाकासवेण अरहया इसिणा बुइयं ।।९-१।।
यावत्तावज्जन्म तावत्तावत् कर्म, बीजाङ्कुरवत् परस्परहेतुफलभावात्, एतच्च प्रागुपपादितमेव। अत्र यावदिति वक्तव्ये यद् - यावत्तावदित्यादिभणनं तत् समयपरिभाषया। कर्मणा खलु भोः ! प्रकर्षेण - अन्यथाकर्तुमशक्यविपाकोदयरूपेण जायते इति प्रजा रोगादिविकारलक्षणा स्यात्, यदाह - यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्मपरिणत्या। तच्छक्यमन्यथा नो कर्तुं देवासुरैरपि हि।। अन्यथा स्वजन्यमजनयतोऽसत्त्वप्रसङ्गः, शुद्धनयाभिप्रायेणार्थक्रियाकारित्वलक्षणसत्त्वलक्षणविरहादिति भावनीयम्। अत एवाहुः परेऽपि - कतानं कम्मानं विपाको अस्थि ? हंता अस्थि - इति। ___तच्च कर्म सम्यगितम् - समितम् - पूर्वबद्धकर्मणा बन्धनसङ्घातभावं प्राप्तम्, उपनिचीयते, जं जं समयं जीवो आविसइ जेण जेण भावेण। सो तंमि तंमि समये सुहासुहं बंधए कम्मं - इतिनीत्या प्रतिसमयं बध्यमानकर्मणा पूर्वबद्धस्यात्यन्तमुपचयो भवति, जघन्यतोऽप्यनन्तकर्मप्रदेशानां ग्रहणादित्यभिप्रायः। अपचीयते चं, निज्जरेइ य संततं - इति वक्ष्यमाणत्वात्। १. घ-च-त- जाव जाव । क-ख-ग-ज-जाव तावं । झ-जावता व जम्मं तावता व कम्मं । २. उपदेशमालायाम् ।।२४ ।। ३. क - उवनिवज्जइ अववइज्जइ य महइ । खउवमिविज्जइ अप्पइज्जइ व महइ। ग - उवनिविज्जइ अववदिज्जइ य महइ। घ
७८
- आर्षोपनिषद् - अथैवमवस्थितप्रदेशताप्रसङ्गः, न चेष्टापत्तिः, अनन्तरोक्तस्यालीकत्वाप्तेः, उपचयापचयविरहात्। न च कालभेदात्तत्सद्भावः, सन्ततविशेषणानुपपत्तेः, तच्च वक्ष्यते - संततं बंधए कम्मं निज्जरेइ य संततं - इति । न चोपचारात्तौ भविष्यत इति वाच्यम्, शेषेऽपि तदाशङ्काऽनिवृत्तेरखिलशास्त्रस्यौपचारिकताप्रसङ्गादिति। मैवम्। पल्ले महइ महल्ले- इत्याद्यागमोदितनीत्याऽविरतादेर्बहुबन्धाल्पनिर्जरादिनोपचयादेः सूपपन्नत्वात्, तथा चार्षम् - पल्ले महइमहल्ले कुंभं पक्खिवइ सोधए नालिं। अस्संजए अविरए बहु बंधइ निज्जरे थोवं।। पल्ले महइमहल्ले कुंभ सोधेइ पक्खिवे नालिं। जे संजए पमत्ते बहु निज्जरे बंधई थोवं - इति ।
किमेतदाप्तोदितमन्यथा वेत्याह - इति महतिमहाकाश्यपेनार्हतर्षिणोदितम्। महइमहल्ले इतिवदतिमहत्त्वविवक्षायां प्रस्तुताभिधानं द्रष्टव्यम्।
कम्मुणा खलु भो ! अप्पहीणेणं पुणरवि आगच्छइ हत्थच्छेयणाणि पायच्छेयणाणि एवं कण्ण० नक्क० उद्द० जिब्भ० सीस० दंडणाणि मुंडणाणि, उदिण्णेण जीवो कोट्टणाणि पिट्टणाणि तज्जणाणि तालणाणि वहणाई बंधणाई परिकिलेसणाइं अंदुबंधणाई नियलबंधणाणि जावजीवबंधणाणि नियलजुयलउवनिचिज्जइ अवचिज्जइ य महइ । झ - उवनिचिज्जइ अवचिज्जइ य । इह महइ । त - उवनिविज्जइ अविचिज्जइ य। महइ। च - उवनिच्चिज्जइ अवचिज्जइ य, इह । १. ऋषिभाषिते ।।९-१३ ।। २. श्रावकप्रज्ञप्तौ ।।३५-३७।। धर्मसङ्ग्रहण्याम् ।।७५६७५८।।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141