Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
70 ऋषिभाषितानि
संकोड मोडणाई हिययुप्पाडणाई दसणुप्पाडणाई उल्लंबणाई ओलंबणाई घंसणाई घोलणाई पीलणाई सीहपुच्छणाई कडग्गि- दाहणाई भत्तपाण-निरोहणाई दोगच्चाई दोभत्ताई दोमणस्साई भाउमरणाई भइणिमरणाई पुत्तमरणाई धूयमरणाई भज्जमरणाई अण्णाणि य सयण-मित्त-बंधुवग्गमरणाई, तेसिं च णं दोगच्चाई दोभत्ताई दोमणस्साई अप्पियसंवासाई पियविप्पओगाई हीलणाई खिसणाई गरहणाई पव्वहणाई परिभवणाई आगड्डणाई, अण्णयराई च दुक्खदोमणस्साई पच्चणुभवमाणे अणाइयं अणवदग्गं दीहमद्धं चाउरंतसंसारसागरं अणुपरियट्टति । । ९-२।।
उपचयफलमाह - कर्मणा खलु भोः ! अप्रहीणेन बहुबन्धस्तोकनिर्जराभ्यासेनात्यन्तिकोपचयसमन्वितेन पुनरपि सानुबन्धकर्मानुभावादभीक्ष्णमपि आगच्छति समन्तात्प्राप्नोति, किमित्याह- हस्तछेदनानि, पौनःपुन्येन भावाद् बहुवचनम्, एवमग्रेऽपि द्रष्टव्यम्। पाद० कर्ण० नक्क इति देश्यशब्दो नासापर्यायः, ततो नासिकाछेदनानीत्यर्थः, एवमोष्ठछेदनानि, जिह्वाछेदनानि शीर्षछेदनानि दण्डनानि - व्यापादनानि पीडनानि वा वधादिरूपनिग्रहाणि वा, तथा मुण्डनानिशिरोलोचनानि, उपलक्षणमेतत्, तेनाशेषरोमोत्पाटनमपि द्रष्टव्यम्, क्लिष्टकर्मणां तथैव साफल्यात् । एतदेव प्रपञ्चयति - कर्मणो१. आचाराङ्गे ।।१-५-३।। २ आचाराङ्गे ।।२-१-१-१ ।। सूत्रकृताङ्गे ।।१-५१।। ३ स्थानाङ्गे ।। ३-३ ।। ४ स्थानाङ्गे । । २-१ ।।
७९
-
आर्षोपनिषद्
दीर्णेन प्रकृत्या करणविशेषेण वोदयं प्राप्तेन जीव:तत्कर्मकर्ता, अन्यथा कृतनाशादिदोषानुषङ्गात्, उक्तं च - कर्ता यः कर्मणां भोक्ता तत्फलानां स एव तु इति । उदयफलमेवाह कुट्टनानि - चूर्णनानि, प्रत्यनुभवन् संसारसागरमनुपरिवर्तत इत्यग्रे योगः । तथा पिट्टनानि - वस्त्रादेरिव मुद्गरादिना हननानि, तर्जनम् - शिरोऽङ्गुल्यादिस्फोरणतो ज्ञास्यसि रे जाल्म ! इत्यादिभणनम्, तानि । ताडनम् - आहननम्, तानि । व्यथनानि व्यसनानि वा, यद्वा वधनम् - घातः, तानि । भारवहनानि वा । बन्धनानि रज्जूनिगडादिना संयमनानि, परिक्लेशनानिमहामानसायासाः, अन्द्यते बध्यतेऽनेनेत्यन्दू - शृङ्खला तया बन्धनानि - नियन्त्रणानि एवं निगडबन्धनानि यावज्जीवम् प्राणधारणं यावद् बन्धनानि यावज्जीवबन्धनानि, निगडयुगलैर्हस्तपादादिन्यस्तैः सङ्कोटनम् - सुदुःसहो गात्रसङ्कोचः, मोटनम् दारुणं गात्रभञ्जनम्, तानि । हृदयस्योत्पाटनम् तीक्ष्णशस्त्रेणोत्कीर्य शरीरादपनयनम्, तानि । एवं दशनानां दन्तानामुत्पाटनानि, सन्दंशकादिभिः । उल्लम्बनम् - वृक्षशाखादावुद्बन्धनरूपो मरणान्तः शारीरदण्डः, तानि । अवलम्बनम् - रज्ज्वा बद्ध्वा गर्तादाववतारणम्, कुत्सितमारेण मारणं वा, तानि । घर्षणम् - हस्ताभ्यां चन्दनस्येवं पेषणं महाव्यथावहम्, तानि ।
८०
-
१. स्वरूपसम्बोधने । २. प्रश्नव्याकरणवृत्ती 119अ. ।। ३ औपपातिकवृत्तौ । ४. उत्तराध्ययनवृहद्वृत्ती ।।१२-६७।। ५ यथा श्रीसुपार्श्वनाथचरिते अजओ छज्जीवकायवहणम्मि ।। ५२२ ।। ६. आवश्यकवृत्तौ ।। अ.४।। ७. व्याख्याप्रज्ञप्ती । । ९-३३ ।। ८. समवायाङ्गवृत्तौ । ९. औपपातिकवृत्ती १०. दशाश्रुतस्कन्धवृत्ती ११. आवश्यकवृत्तौ ।

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141