________________
८२
Re-ऋषिभाषितानि -
- ८१ घोलनम्- अङ्गुष्ठकाङ्गुलिगृहीत-चाल्यमानयूकाया इव मर्दनम्, तानि। पीलनानि, इक्ष्वादेरिव यन्त्रे। सिंहपुच्छनानि - मेहनत्रोटनानि। कटाग्निदाहनम्- कटान्त-र्वेष्टयित्वाऽग्निना प्रदीपनम्, तानि। भक्तपाननिरोधनानि दौर्गत्यानि, दुर्भक्तम् -
कुत्सितमन्नम्, तद्भावो दौर्भक्तम्, तानि, दुर्मनस उद्वेगस्य भावःदौर्मनस्यम्, तानि, भ्रातृमरणानि, भगिनीमरणानि, पुत्रमरणानि, दुहितृमरणानि, भार्यामरणानि, अन्यानि च स्वजनमित्रबन्धुवर्गमरणानि, एतानि च प्रियविप्रयोगरूपतया दुःसहदुःखानि, उक्तं च - रुदितं यच्च संसारे बन्धूनां विप्रयोगतः। तेषां नेत्राश्रुबिन्दूनां समुद्रोऽपि न भाजनम् - इति । तेषां प्रियतयैव तदुःखान्यपि बाढं दुःखयन्तीत्याह- तेषां च भ्रात्रादीनां दौर्गत्यानि, दौर्भक्तानि, दौर्मनस्यानि, अप्रियसंवासानि, प्रियविप्रयोगानि, हीलनानि- अवमानानि, खिंसनानि - जात्यायुद्घटनानि, गर्हणानि - दोषोद्भावनादिभिर्निन्दनानि, प्रव्यथनानि - प्रकृष्टकष्टानि, परिभवनानि - तिरस्काराणि, आकर्षणानि - न्यक्कारपुरस्सरं सभादिमध्यान्निष्कासनानि। दुःखमूलं चात्र प्रियत्वेन सम्बन्धः, अन्वाह-सम्बन्धान् कुरुते जन्तुर्यावन्त आत्मनः प्रियान्। तावन्तो जायन्ते तस्य हृदये शोकशङ्कवः - इति। अन्यतराणि च दुःखदौर्मनस्यानि प्रत्यनुभवन्, अनादिकमनवदनं दीर्घाध्वं चातुरन्तसंसारसागरमनुपरिवर्तत इति प्राग्वत् । अपचयफलमाह
- आर्षोपनिषद् - कम्मुणा पहीणेण खलु भो ! जीवो नो आगच्छिहिति हत्थच्छेयणाणि० ताई चेव भाणियव्वाई जाव संसारकंतारं विईवइत्ता सिवमयलमरुयमक्खयमव्वाबाहमपुणरावत्तं सासयं ठाणमब्भुवगये चिट्ठति ॥९-३।।
कर्मणा प्रहीणेन - प्रकर्षेण क्षयमुपगतेन खलु भोः ! जीवो न आगमिष्यति - नैव प्राप्स्यति, किमित्याहहस्तछेदनानि, तानि चैव भणितव्यान्यनन्तरोक्तानि, दुःखबीजस्य दग्धत्वात्, यावत् संसारकान्तारम् - भवाटवीं व्यतिक्रम्य शिवमित्यादि प्राग्वत्। उक्तमेव समासत आह
कम्ममूलमनिव्वाणं, संसारे सव्वदेहिणं। कम्ममूलाई दुक्खाई, कम्ममूलं च जम्मणं।।९-४।। व्याख्यातप्राया। अतःसंसारसंतईमूलं पुण्णं पावं पुरेकडं। पुण्ण-पावनिरोहाय सम्मं संपरिव्वए।।९-५।।
संसारसन्ततिः - भवपरम्परा, तस्या मूलम् - उद्भवनिबन्धनम्, पुण्यं पापं च, ते च कदाचित्सहजे भविष्यत इत्यारेकानिरासायाह पुरा यावदसङ्ख्येयकालपूर्वम्, कृतम् - निकाचनादिभिर्जीवप्रदेशैः क्षीरनीरवदे-कायनभावं प्रापितम्। एवं च शुभाशुभकर्मात्मके पुण्यपाप एव मुक्तिप्रतिबन्धकभूत इति पर्यवसितम्। १. थ-द- गया चिट्ठति। २. दृश्यतां ऋषिभाषिते ।।२-७।।
१. विशेषावश्यकभाष्यबृहद्वृत्ती । २. औपपातिकवृत्तौ । ३. दशाश्रुतस्कन्धवृत्ती ।।अ.६ ।। ४. मूलशुद्धिप्रकरणे । ५. दृश्यतां ऋषिभाषिते । ।३-१।।