Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि भूतत्वात्, दुःखावहत्वाच्च, यतः - सल्लं कामा विसं कामा कामा आसीविसोवमा। कामे पत्थयमाणा य अकामा जंति दुग्गई ।। तस्मात्- छलिया अवइक्खंता निरविक्खा गया अविग्घेणं तम्हा पवयणसारे निरावइक्खेण होअव्वं ।। न चैतत्तत्त्वपरिणत्यैव, अपि त्वसर्वभावकृताप्यौत्सुक्यनिवृत्तिर्गुणायेति दर्शयति
आलस्सेणावि जे केइ उस्सुअत्तं ण गच्छति। तेणावि से सुही होइ, किं तु सद्धी परक्कमे।।
॥७-३॥ यः कश्चिदालस्येनापि - कथमेतावानभियोगो विषयावाप्तये मया कर्तव्य इत्यलमनेनेत्यादिलक्षणनिरुद्यमभावेनाप्युत्सुकत्वं न गच्छति-विषय-विषास्वादाशंसां विमुञ्चति, तेनापि वैराग्याहेतुकविषयाभिलाषविमोक्षेणापि, सः - अलसः, सुखी विषयविषविकारप्रयुक्तदुःखव्यथितापेक्षया तदुन्मुक्ततया तावदंशेन स्वास्थ्यसम्पन्नो भवति।
किन्तु - किं पुनः, यः श्रद्धी - तावत्सुखेच्छाविषयार्थभोगे यावन्मनःस्वास्थ्यसुखं न वेत्ति। लब्धे मनःस्वास्थ्यसुखैकलेशे त्रैलोक्यराज्येऽपि न तस्य वाञ्छा - इत्यादिसंवेदनाविभूतात्मिकसुखाभिलाषलक्षणश्रद्धासम्पन्नः पराक्रमेत्-विषयतृष्णादिनिबन्धनमोहवाहिनीमाक्रम्य पराजयेत् । अमेयं निरूपमं च तत्साध्यफलमिति १. उत्तराध्ययने ।।९-५३ ।। इन्द्रियपराजयशतके ।।२७।। २. इन्द्रियपराजयशतके ।।२९ ।। ३. आवश्यकसूत्रे मलयगिरीयवृत्ती पराक्रमः परपराजय इति व्याख्या। निशीथचूर्णी - वीरियं ति वा बल त्ति वा सामत्थं ति वा परक्कमो त्ति वा थामो त्ति वा एगट्ठाइत्युक्तम्।
आर्षोपनिषद् - हृदयम्। तथा च पारमर्षम् - को निज्जरं तुलिज्जा चरणे य परक्कमंताणं - इति ।
अथेयमस्माकमिष्टापत्तिर्यदालस्यमपि सुखावहम्, सामान्योक्तेः सर्वसङ्ग्रहात्, धर्मकर्मणि चास्य स्वतः सिद्धत्वादिति चेत् ? न, तात्पर्याद्विशेषग्रहात्, अतो धर्मनिरुद्यमतायास्तु दुःखहेतुतैवेति तामधिकृत्याह
आलस्सं तु परिणाए जाती-मरण-बंधणं। उत्तिमट्ठवरग्गाही वीरियातो परिव्वए।।७-४।।
आलस्यम् - प्रेत्य हितावहे प्रमादम्, तत्तु परिज्ञाय - ज्ञप्रत्याख्यानपरिज्ञाभ्याम्, यतो जाति:-जन्म, मरणम् - मृत्युः, त एव बन्धनम्, तद्धेतुभावात्। जातिमरणबन्धनं चालस्यम्, तत एव। ज्ञापकञ्चात्र मुमुक्षुणामाद्यं शिक्षावचः परमगुरूदितम् - अस्सिं च णं अढे णो पमादेयव्वं - इति । अत उत्तमोऽर्थो मोक्षलक्षणो यस्मात् स उत्तमार्थ:- धर्मः, स च वरः, अप्रमत्ततया परिपालनात्, तद्ग्राही- आगमोक्तविधिना तद्गृहीता। न हि ग्रहणमात्रेणार्थसिद्धिरित्याह - वीर्यत्वेन परिव्रजेत् क्षमाद्यध्यात्मवीर्यभावेन भावसारं परिव्रज्यां परिपालयन् विहरेत्। एतच्च प्रत्यूहप्लोषमन्तरेणाशक्यमित्याह
कामं अकामकामी अत्तत्ताए परिव्वए। सावज्जं णिरवज्जेणं परिणाए परिव्वएज्जासि।।७-५।।
त्ति बेमि।।
१. मरणसमाधी । ।१३६ ।। २. ज्ञाताधर्मकथाङ्गे ।।१-१-३०।।

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141