Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७०
Re-ऋषिभाषितानि
तद्वृत्तं चेदम्- राजगृहे नगरे महेन्द्रसिंहो राजा, कूर्मादेवी राज्ञी। तत्पुत्रो धर्मदेवः कूर्मापुत्रापरनामा। स हि पूर्वभवकृतचेटबन्धनोच्छालनकर्मवशाद् द्विहस्तमात्रशरीरः सञ्जातः। पूर्वभवाभ्यस्तशुभचारित्रानुभावेन रूपसौभाग्यादिगुणगणालङ्कृतं यौवनमभिसम्प्राप्तोऽपि स विषयविरक्तमना बभूव। सकृन् मुनीश्वरगुण्यमानश्रुतं शृण्वतोऽस्य समुत्पन्नं जातिस्मरणम्। ततो भववैगुण्यं विभावयतः सम्प्राप्तशुक्लध्यानस्य क्षपकश्रेणिमुपगतस्य ध्यानानलेन घातिकर्मेन्धनप्लोषादाविर्भूतं केवलज्ञानम्। एवं च गृहस्थावस्थायामेव केवलज्ञान्यसौ मत्प्रव्रज्ययाऽवश्यं सुतवियोगदुःखितयोः पित्रोर्मरणं भावीति विज्ञाय तदुपरोधेनाऽस्थाद् गृह एव भावचरणाऽलङ्कृतः, उक्तं च - कुम्मापुत्तसरिच्छो को पुत्तो मायतायपयभत्तो ?। जो केवलीवि सघरे ठिओ चिरं तयणुकंपाए।। कुम्मापुत्ता अन्नो को धन्नो जो समायतायाणं। बोहत्थं नाणी वि हु घरे ठिओऽनायवित्तीए ? इति । ततोऽसौ कूर्मापुत्रकेवली सकृदवसरं ज्ञात्वा प्रतिपेदे द्रव्यचरणमपि। सुरविहिते कनककमले निषण्णोऽसौ वितेने धर्मदेशनाम्, प्रतिबुद्धौ पितरावपि, अन्यैरनेकभव्यजनैः सहितौ प्रतिपन्नौ चारित्रम्, समाराध्य च तद् गतौ सद्गतिम्। कूर्मापुत्रोऽपि केवली सुचिरं परिपाल्य केवलिपर्यायमपवर्गमवापेति। अर्हतेत्यादि प्राग्वत्।
स्यादेतत्, सहामहे दुःखं यदि सुखसम्भव एव संसारे न स्यात्, स तु प्रत्यक्ष एव केषुचिदुपलभ्यत इति कथं न तदर्थमाशंसामह इति १. कुम्मापुत्तचरिये ।।१२७।। २. कुम्मापुत्तचरिये । ।१२८।।
आर्षोपनिषद् - चेत् ? अत्राह
जणवादो ण ताएज्जा अत्थितं तव-संजमे। समाधिं च विराहेति जे रिट्टचरियं चरे।।७-२।।
तपः - कर्मसन्तापनानुष्ठानमनशनादि, तत्संयुक्ते संयमेसावद्ययोगात्सम्यगुपरमणात्मकेऽस्थितम्- अव्यवस्थितम्, तदप्रतिपत्तारमिति यावत्। जनानां मुग्धलोकानाम्, धन्योऽयमभीष्टभोगोपभोगदुर्ललित इत्यादिवचनविसरात्मको वादो जनवादः, स न त्रायेत् - असंयमादिदोषा(र्गतौ प्रपतन्तं न रक्षेत्।
अतो वध्यमण्डनस्थानीयतयाऽऽपातसुखमप्यनाशंसनीयमेव तत्। एतेनास्य दुःखहेतुतोक्ता, तामेव सुखप्रतिपक्षताभिधानेन व्यतिरेकेण व्याचष्टे - सम्यगाधीयते व्यवस्थाप्यते मोक्षं तन्मार्ग वा प्रति येनात्मा, स समाधिः - धर्मध्यानादिकः, तं च विराध्यति - शुभनिमित्तसंयोगाज्जायमानमपि व्यापादयति। क इत्याह यः कश्चिद् रिष्टमिति देश्यशब्दो-ऽरिष्टपर्यायः, दुरितमिति तदर्थः, तद्युतं चरितं रिष्टचरितम्, तच्चरेत् - आचरणविषयीकुर्यात्। यद्वाऽरिष्टः - काकः, तच्चरितमरिष्टचरितम्। यथा हि काक उपलब्धेष्वपि पायसादिभोज्येषु कृमिकुलाकुलकरङ्काद्यमेध्याधमे रतिं बभाति, तद्वदसावपि परमानन्दप्रदसमाधिमुपेक्ष्य विषयविष्टायां कीटायत इति व्यक्तैवास्य वायसवृत्तता।
अतो हेयैव विषयाशंसा, तस्या अप्यौत्सुक्यरूपतया दुःख
१. क. ख. ज.झ - अत्थितं । च. ग - अत्थित्तं । घ. छ. त - अच्छित्तं । २. ग-रदृचारियं चरे।

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141