Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि - स्यैवाभावात् तदुद्धारप्रयोजकत्वासम्भवादित्याह
सुयाणि भित्तिए चित्तं कटे वा सुणिवेसितं। मणुस्सहिदयं पुणिणं गहणं दुब्बियाणकं।।४-५।।
श्रुतानि - श्रोत्रेन्द्रियविषयीभूततया ज्ञातानि, विषयद्वित्वेऽपि बहुवचनं प्राकृतत्वात्, बिवयणे बहुवयणं - इत्युक्तेः। भित्तिके चित्रं काष्ठे वा सुनिवेशितम्, छद्माभावेन यथास्वरूपं प्रतिभासनात्। मनुष्यहृदयं पुनरेतत्- बुद्धिप्रत्यक्षम्, गहनमिव गहनम्, उपमाबीजमाह- यतो दुर्विज्ञानकम्, तद्विज्ञानस्य विज्ञैरपि दुःखेनोपलभ्यमानत्वात् । स्यादेतत्, आकारादिभिरनुमास्यते, यथोक्तम्- आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च। नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः - इति। तदपि न, व्यभिचारादित्याह
अन्नहा स मणे होइ, अणण्णं कुणंति कम्मणा। अण्णमण्णाणि भासते, मणुस्सगहणे हु से।।४-६।।
अन्यथा स मनसि भवति, कथञ्चित्तदनन्यत्वेन मनोयोगपरिणतस्वपर्यायो मनुष्यो वाक्कायपरिणतस्वपर्यायाभ्यामन्य एव भवति, तद्विसंवादादिति तात्पर्यम्। एतदेव स्पष्टयति- यतोऽन्यम्मनोवागगोचरं करोति कर्मणा, अन्यान्यानि - मनश्चिन्तितादन्यानि कायचेष्टिताच्चान्यानीत्यभिप्रायः, वचांसि तेन मनुष्येन भाष्यन्ते। अतोऽनुमातुमप्यशक्यत्वेन मनुष्यगहनम्, वनस्पतिगहनात्
आर्षोपनिषद् - किमपि गुपिलतरमेतदिति व्यपदेशहृदयम्, खलु तत् - दाम्भिकान्तःकरणम्। गुपिलतरतामेव व्याचष्टेतण-खाणु-कंडक-लताघणाणि
वल्लीघणाणि गहणाणि। सढ-णियडिसंकुलाई
मणुस्सहिदयाई गहणाणि।।४-७।। तृण-स्थाणु-कण्टक-लताभिर्घनानि निबिडानि वल्लीघनानि च गहनानि लोके दुर्गमतया प्रसिद्धानि, किन्तु ततोऽपि दुर्गमानि, यतः शठः - धूर्तः, तत्सम्बन्धि योत्कटा निकृतिस्तया सङ्कुलानि सुनिचितं व्याप्तानि मनुष्यहृदयानि गहनानि कान्यप्यपूर्वाणि गहनानीत्याशयः। नैषातिशयोक्तिरिति सत्यापयति
भुंजित्तुच्चावए भोए संकप्पे कडमाणसे। आदाणरक्खी पुरिसे परं किंचि ण जाणति।।४-८।।
भुक्त्वोच्चावचान् भोगान्, उपलक्षणमेतन्मध्यमानाम्, ततश्चोत्तममध्यमजघन्यान् भोगान् स्वकर्मानुभावप्राप्तान् भोगोपभोगविषयीकृत्वेत्यर्थः। एतेनावचभोगात् त्वग्भक्षकघुणज्ञातेनोग्रतपसः, उच्चावचकुर्लचरणलक्षणश्रमणवृत्त्या वाऽभिधानप्रसङ्ग इत्यपास्तम्, औदयिकभावानामेव तत्र प्रयोजकत्वात्। किञ्च तत्र यात्रामात्राशनम्, अत्र तु भोगतत्त्वतेति महान् विशेषः। तथा सङ्कल्पे - काममूले कृतमानसः-विहितमनोयोगान्त-र्भावः,
१. प्रत्यक्षं च दुर्विज्ञानं चेति व्याहतमिति चेत् ? न, नामादिना ज्ञातत्वेऽपि दोषादिपरिणतत्वेनाज्ञानसम्भवात् । यद्वा प्रत्येकबुद्धप्रत्यक्षत्वेऽप्यर्वाग्दृगपेक्षयाऽज्ञानसम्भवात् ।
१.उपलक्षणादुपभोगग्रहणं द्रष्टव्यम् । २.स्थानाङ्गे ।।४-१।। ३.दशबैकालिके । ।५-२२५।। ४. योगदृष्टिसमुच्चये । ।१६७।।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141