Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
78 ऋषिभाषितानि
४१
२
क्षयोपशमसामर्थ्याविर्भूतलब्धिविशेषसम्पन्नाः, ते च ज्ञानिनः - उत्तमज्ञानिनः । विशेषणवैयर्थ्यमिति चेत् ? न, ज्ञानमात्रस्य सर्वजीवसाधारण्यात् । प्रशंसार्थमतुबा विवक्षितार्थलाभाद्वैयर्थ्यमेवेति चेत् ? न, विशिष्टप्रतिपत्तिसाधकतया विशेषणसार्थक्यादिति कृतं प्रसङ्गेन, प्रस्तुतं प्रस्तुमः । इत्थं च
जड़ मे परो पसंसाति असाधुं साधु माणिया । न मे सा तायए भासा अप्पाणं असमाहितं । । ४ - १७ । । यदि मां परः प्रशंसते, कीदृशम् ? असाधु, साधुरयमिति मत्वा । न मां सा त्रायते भाषा - असद्भूत प्रशंसा लक्षणा, आत्मानमसमाहितम्, समाधेरेव दुर्गतिनिरोधलक्षणत्राणप्रयोज - कत्वेन प्रशंसादेरन्यथासिद्धिरिति भावः । अत एव
जति मे परो व गरहाति साधुं संतं णिरंगणं ।
सक्कोस भासा अप्पाणं सुसमाहितं । ।४-१८ ।। यदि वा मां परो गर्हति कीदृशमित्याह साधुम्, सच नामादिनाऽपि स्यादिति भावसाधुप्रतिपत्तय आह- शान्तम् - उपशमामृताऽऽप्लावितात्मप्रदेशम्, एतेनाशेषगुणाक्षेपः, उवसमसारं खु सामण्णं इति वचनात् । मा भूत् कस्यचित् क्रोधोपशममात्रसम्प्रत्यय इत्येनमेव विशेषयन्नाह - निरङ्गनम्
१. सम्भवव्यभिचाराभ्यां स्वाद्विशेषणमर्थवदितिन्यायेनात्रोत्तमत्वस्य ज्ञानित्वाव्यभिचाराद् व्यर्थतापादनं द्रष्टव्यम् । २. भूम-निन्दा - प्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुवादयः इत्युक्तेः । ३. ख-ज-ट-ठ-ड-ढ-ण-थ-ध-न-प- णमे साकोसए। गघ- झत ण मे सऽक्कोसए। च ण मे सक्कोसए फ ण मे सोकोसए। ४. कल्पसूत्रे ।। नवमक्षणे ।।
आर्षोपनिषद् रागरहितम्, ततः किमित्याह- न मां साऽऽक्रोशते भाषा, विशेषणद्वारेणात्रैव हेतुमाह- आत्मानं सुसमाहितम्। असद्भूतविषयत्वेनासत्तया निष्क्रियत्वादाक्रोशनस्यैवाऽसम्भव इति हृदयम् । आक्रोशः पूर्वार्धे स्वयमभ्युपगम्योत्तरार्धे निषिद्धः, तन्न ज्ञायते किमत्र तत्त्वमित्यत्राह
४२
जं उलूका पसंसंति, जं वा णिंदंति वायसा । णिंदा वा सा पसंसा वा वायू जाले व्व गच्छती ।। ।।४-१९।।
यदुलूका: घूकाः, तामसत्वेनैषामज्ञजीवोपलक्षणमिदम्। प्रशंसन्ति- असद्भूतविषयवर्णनां विदधति । यद्वा निन्दन्ति वायसाः - काका, ते हि विष्टादिविलोडनादिकृत्त्वेन विवेकविकला इति निर्विवेकजनोपलक्षणमिदम् । विधेयमाह - सा निन्दा वा सा प्रशंसा वा वायुज्वालवत्, पवनमिव वह्निशिखेव च वैफल्यं गच्छति । यथा हि तयोरन्वयद्वारेण विकारविरहाद् विशीर्णतामात्रम्, नान्यत् किञ्चित् फलम्, तथैवासद्भूतप्रशंसाद्यपि प्रशंसाविषयसद्भावाप्रयोजकत्वेन मुधैव गच्छति, तद्भाषावर्गणापुद्गलानां दिक्षु विशीर्णतामन्तरेण फलाभाव इति हृदयम् ।
यद्वा समूहार्थो जालशब्दः, लिङ्गव्यत्यय आर्षत्वात् । ततश्च
-
१. आगमिकोऽयमर्थः, औपपातिक प्रज्ञापना- राजप्रश्नीय-उत्तराध्ययनागमाभिहितत्वात्, वृत्त्यादेस्तदङ्गतया कथञ्चित्तदभिन्नत्वात् । २. विषयविरहस्त्वाक्रोशहेतुत्वेन कल्पितानां क्रोधादिदोषाणामभावात्, तदभावोऽप्युपशमादिप्रयुक्तसमाधियोगात् । ३. क-ख-ज-ट-ठढ-ण-द-ध-न-प-फ वायू जालेव्व घ वायु जाले व्व गच वायुजालेव्व झ- वायू जाले । ४. इदं च व्यवहारापेक्षया एकान्तविनाशायोगात् ।

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141