Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
सारक्खमाणी अच्छसु त्ति देवी नेच्छइ, ततो निच्छियागमणे पुत्तस्स रज्जं दाऊण धातिदेविसहितो दिसा पेक्खियतावसत्ताए दिक्खितो, चिरसुण्णे आसमपदे ठितो । देवीए पुव्वाहूतो गब्भो परिवङ्क्षति । पसण्णचंदस्स य चारपुरिसेहिं निवेदितो । पुण्णसमए सूता कुमारं वक्कलेसु ठवितो त्ति वक्कलचीरि त्ति । देवी विसूइयारोगेण मता, धाईए वणमहिसीदुद्धेण य कुमारो वड्डाविज्जति । धाती वि थोवेण काले कालगता किढिणेण वहति रिसी वक्कलचीरिं, परिवड्ढितो य लिहिऊण दंसितो चित्तकारेहिं पसन्नचंदस्स । तेण सिणेहेण गणिकादारियाओ रूवस्सिणी खंडमयविविहफलेहिं णं लभेहि त्ति। पच्छा वि ताओ णं फलेहिं मधुरेहिं य वयणेहि य सुकुमालपीणुण्णतथणसंपीलसोहिहि य लोभेति, सो कतमसमवातो गमणे जाव अतिगतो सभंडगं संठवेतुं ताव रुक्खारूढेहिं चारपुरिसेहिं तासिं सण्णा दिण्णा रिसी आगतो त्ति ताओ उत्तमवक्कंताओ सो तासिं बोधिमणुसज्जमाणो ताओ अपस्समाण अणतो गतो, सो अडवीए परिभमंतो रहगतं पुरिसं दट्ठूण 'तात ! अभिवादयामि' त्ति भणंतो रहिणा पुच्छितो, कुमार ! कत्थ गंतव्वं ? सो भणति पोतणं नाम आसमपदं तस्स य पुरिसस्स तत्थेव च गंतव्वं । तेण समयं वच्चमाणो रधिणा भणितं तात त्ति आलवति तीए भणितो को इमो उवयारो, रधिणा भणितं सुंदरि ! इत्थिविरहिते णू एस आसमपदे वड्ढितो ण याणति विसेसं, न से कुपितव्वं कुमारो य भणति किं इमे मग्गं वाहिज्जंति ? ततो रथिणा भणितं कुमार ! एते एतम्मि चेव कज्जंति । तं एत्थ दोसो
५५
५६
आर्षोपनिषद्
तेण वि से मोदगा दिण्णा । सो भणति - पोयणासमवासीहिं मे कुमारेहिं एतारिसा चेव फलाणि दत्तपुव्वाणि त्ति । वच्चंताण य से एक्कचोरेण सह जुद्धं जातं । रधिणा गाढप्पहारो कतो सिक्खागुणपरितोसिओ भणति - अत्थि विउलं धणं तं गेहसु सूर त्ति। सो भमंतो गणियाघरे गतो, अभिवादये देह इमेण मुल्लेण उदयं ति। गणियाए भणिओ-दिज्जति निविस त्ति, तीए कासवओ सद्दाविओ, ततो अणिच्छंतस्स कतं णहपरिकम्मं । अवणीयवक्कलो य वत्थाभरणविभूसितो गणिया दारिया य पाणिं गाहितो हवितोय, मा मे रिसिवेसं अवणेहि त्ति जंपमाणो ताहिं भणितोजे उदगत्थी इहमागच्छंति तेसिं एरिसो उवयारो कीरत्ति । ताओ उवगणियाओ उवगायमाणीओ वधूवरं चिट्ठति । जो य कुमार विलोभणनिमित्तं रिसिवेसो जणो पेसितो सो आगतो कहेति रण्णो- 'कुमारो अडविं अतिगतो अम्हेहिं रिसिस्स भएण ततो णो सद्दाविओ', ततो राया विसण्णमानसो भणति अहो अकयं न य पितुसमीवे जातो, न य इहं नाणज्जति, किं पत्तो होहिति त्ति चिंतापरो अच्छति सुणति य मुतिंगसण्णो सद्दाविओ । ततो राया विसण्णमानसो भणति अहो अकयं दत्तं च सेसुतिपवड्ढमाणं भणति - मते दुक्खते को मण्णे सुहितो गंधव्वेण रमति त्ति । गणियाए अहितेणे जाणए कहितं । सा आगता पादपडिता रायं पसन्नचंदं विन्नवेति । देव ! नेमित्तसंदेसो देज्जो तावसरूवो तरुणो गिहमागच्छेज्जा । तस्स मे व दारियं देज्जासि सो उत्तमपुरिसो। तं संसित्ता विउलसोक्खभागिणी होहित्ति त्ति। सो य जहा भणिओ

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141