Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
४८ -
Re-ऋषिभाषितानि
४७ स्वर्ग वा श्वभ्रमेव वेति । न चेष्टापत्तिः, अप्पा कत्ता विकत्ता य सुहाण य दुहाण य - इत्यागमबाधात्। ___इतश्चैतदभ्युपगन्तव्यम्, व्यापारशतेनाऽपि शुकवद् बकपाठनस्यासम्भवात्, तदाह-नाज्ञो विज्ञत्वमायाति विज्ञो नाज्ञत्वमृच्छति। निमित्तमात्रमन्यस्तु गतेधर्मास्तिकायवत् - इति । अन्यथा तु तीर्थकरादे रागादिदोषाभ्युपगमप्रसङ्गः, तदाश्रितानां चित्रगतिश्रुतेरिति निपुणं निभालनीयम्। अत एव पारमर्षम्- णो णं गोयमा ! गुरुसीसगाण निस्साए संसारमुत्तरिज्जा। णो णं गोयमा परस्स निस्साए संसारमुत्तरिज्जा।अप्पणो निस्साए संसारमुत्तरेज्जा- इति । एवं च
सीलक्खरहमारूढो, णाण-दसणसारथी। अप्पणा चेव अप्पाणं जुदित्ता सुभमेहती।।४-२५।।
शीलमेवाक्षः - चक्रं यत्र स शीलाक्षः, स चासौ रथश्च शीलाक्षरथः शिवपुरप्रस्थितात्मैव, रूपकबीजं मुख्याङ्गत्वसाधर्म्यम्। तमारूढः सततमपि तदर्पितमनोवाक्कायतयोपस्थितः । स्वारोहणासम्भव इति चेत् ? सत्यम्, किन्तु पर्यायविशेषतया भेदविवक्षणाददोषः। तमेव विशेषयति - ज्ञानदर्शने सारथी यस्य सः- ज्ञानदर्शनसारथिः, तदन्तरेणान्धक्रियावद्वैफल्यफलकत्वात्, प्रत्यपायावहत्वाच्च। सोऽयमात्मना चैवात्मानं चोदित्वा शुभम्कल्याणम्, एधते - प्राप्नोति। सदुपायस्योपेयसाधकत्वनियमात् १. महाभारते ।।३०-२८ ।। २. उत्तराध्ययने । ।२०-३७।। ३. इष्टोपदेशे ।।३५ ।। ४. महानिशीथे । ।अ.३ ।। ५. यथा हि शैक्षस्य व्रतेषूपस्थापनाऽभिधीयते, शश्वत्त्वाद्ब्रतानाम्, तथात्रापि द्रष्टव्यम्।
- आर्षोपनिषद् - सिद्धयादिपरम्पराद्वारेण परमपदमवाप्नोतीत्यर्थः। एतदेवाह
एवं से सिद्ध बुद्धे मुत्ते विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।। एवमित्यादि प्राग्वत्। इति चतुर्थेऽङ्गर्षिनामाध्ययन आर्षोपनिषद्।
॥ अथ पञ्चमाध्यायः।। अनन्तराध्ययनेऽहङ्कारादिदोषापनोदोपायोऽभिहितः, अत्रापि तमेवप्रकारान्तरेणाभिदधन्नाह
"माणा पच्चोतरित्ताणं विणए अप्पाणुवदंसए।" पुष्फसालपुत्तेण अरहता इसिणा बुइयं ।।५-१।।
मानात्- जात्यादिमदलक्षणाद् गजेन्द्रोपमितात्, प्रत्यवतीर्य, दर्पावलिप्ततां विमुच्येति भावः। विनये-ज्ञानादिप्रकारे,
आत्मानमुपदर्शयेत् - व्यवस्थापयेत्। केनैवमुदितमित्याहपुष्पशालपुत्रेणार्हतर्षिणोदितमिति। उपदर्शनोपायमेवाह
पुढविं आगम सिरसा थले किच्चाण अंजलिं। पाण-भोजण से चिच्चा सव्वं च सयणाऽऽसणं।।
॥५-२।। पृथिवीमागम्य, एतेन मानगजात् प्रत्यवतरणेऽन्तरालावस्थाननिषेधमाह, निःशेषतया मदसम्मर्दमर्दनं विधेयमिति तात्पर्यार्थः। ततः शिरसा स्थले कृत्वाऽञ्जलिम्, ललाटसंश्रितमुकुलितहस्तयोर्मुद्रा - अञ्जलिः, तं कृत्वा शिरसा भूमि १. माणगइँदेण इत्थुवमा-इत्विक्तेः (उपदेशमाला-३१२) । २. ख,ज-आगम, क- आगाम | ३. किच्चाण - इति आचार्यादयः (कृतिः- वन्दनम्, तदर्हन्तीति कृत्याः, दण्डादित्वाद् यप्रत्ययः) यथायोगमध्याहारेणात्राप्यर्थयोजनं कार्यम् ।

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141