Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
अंगरिसिंणा भारद्दाएणं अरहता इसिणा बुझतं । ॥ १ ॥ आदीयतेऽनेन स्वोत्कर्ष इत्यादानम् - यत्किञ्चिदपि स्वोत्कर्ष - निमित्तम्, तमेव रक्षयति येन केनापि निकृतिप्रकारेणेत्यादानरक्षी, पुरुषः- आत्मा, परं तदन्यत् किञ्चिदपि न जानाति, उपादेयतया ।
२९
किमेतत्स्तुतिवचनमितरं वेति मुग्धप्रश्न उत्तरयति असाधु - असम्यक्, तत्कर्मकारी, खलुः - वाक्यालङ्कारे, अयम्अनन्तरोक्तः पुरुषः । पुनरपि पापैः कर्मभिश्चोद्यते - प्रेर्यते बलादप्यहितानुबन्धिप्रवृत्तौ, बुद्धिर्कर्मानुसारिणी - इत्युक्तेः, किं कदाचिदेवेत्याह- नित्यम्, क्लिष्टसत्त्वानां सदापि पापानुबन्धिकर्मणामेवोदय भावात् । तथापि यत्किञ्चिद्देशावच्छिन्नोऽसौ भविष्यतीत्याह- समेऽपि निखिलेऽपि क्षेत्रे, काका हि सर्वत्र कृष्णा एव भवन्तीति । इति अङ्गर्षिणा भारद्वाजेनाऽर्हतर्षिणोदितम्, अत्र सम्प्रदायः -
उज्जुय वंके पत्तेयवुद्ध रु य कोसियज्जे य । उज्झाए तब्भज्जा, जयंति चउरो वि सिद्धाई इति । अत्र व्याख्या- 'ऋजुकः' सरलप्रकृतिः स चाऽङ्गर्षिनाम्ना ख्यातः, 'वक्रः ' दुष्टस्वभावः रुद्राख्यः, स प्रत्येकबुद्धोऽभूदिति योजना कार्या । 'च' - पुनः कौशिकार्याख्य उपाध्यायः 'तद्भार्या' उपाध्यायानी । जयन्ति चत्वार्यपि सिद्धानि । प्रव्रज्येति शेषः । इति
१. च- अंगिरिसिणा । ट- अंगरेसिणा । शेषेषु अंगरिसिणा । २. समग्र सकलं समम्इत्यभिधानचिन्तामणी ||१४३३ ।। ३ ऋषिमण्डलप्रकरणे । ।१२४ । ।
आर्षोपनिषद्
३०
गाथार्थः । भावार्थोऽप्ययम्
चम्पायां कौशिकार्याख्य उपाध्यायोऽभवद् द्विजः । तस्याऽङ्गर्षिस्तथा रुद्रः, शिष्यावेतौ बभूवतुः ।। १ ।। अङ्गको भद्रकस्तेनाऽङ्गर्षिस्तस्याभिधाऽभवत् । रुद्रको रौद्रहृद् ग्रन्थिच्छेदकस्तत्तथाऽस्य सा।।२।। एधोऽर्थमन्यदा प्रैषि, गुरुणा तावुभौ वने । सायमङ्गर्षिः काष्ठान्यादायाऽऽयाद् ऋजुवर्त्मना । | ३ || रन्त्वा सर्वदिनं स्मृत्वा, तमर्थं रुद्रकोऽचलत् । दध्यौ वीक्ष्य तमायान्तमद्य निस्सारितोऽस्मि हा ! ||४|| इतश्च वत्सपालस्य, पन्थकस्य शिशोः प्रसूः। दत्त्वा ज्योतिर्यशा भक्तं दारुभारार्दितैति च ।। ५ ।। तां हत्वैकत्र गर्त्तायां, लात्वाऽस्या दारुभारकम् । एत्यन्यवर्त्मना रुद्रो, धुन्वन् हस्तावदोऽवदत् || ६ || गुरो ! सुन्दरशिष्येण तव ज्योतिर्यशा हता । स आगतो बहिर्निष्कासितः क्रोधाद् ययौ वनम् ||७|| चिन्तयंस्तत्र सद्ध्यानाद्, जातजातिस्मृतिर्व्रतम् । प्रपद्य केवलं लेभे, महिमाममरा व्यधुः ||८|| अभ्याख्यानं ददौ रुद्रोऽस्मै जनेभ्योऽभ्यधुः सुराः । निन्द्यमानो जनैर्दध्यौ, रुद्रोऽदः शुभकर्मतः || ९ || अभ्याख्यानं मयाऽसत्यं, प्रदत्तमिति चिन्तयन् । सम्बुद्धः सोऽभवत् प्रत्येकबुद्धश्चाग्रहीद् व्रतम् ।। १० ।। उपाध्यायः सभार्योऽपि, वैराग्याद् व्रतमग्रहीत् । उत्पाद्य केवलज्ञानं, चत्वारोऽपि ययुः शिवम् ॥। ११ ।। इति । ननु किमिदं नामाऽऽदानरक्षणं यतो देशकालानवच्छिन्ना पापप्रेरणेत्याह

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141