________________
-
३७
३८
Re-ऋषिभाषितानि -
सुप्पइण्णं सपेहाए आयारं वा वि अप्पणो। सुपट्ठितो सदा धम्मे, सो पच्छा उ ण तप्पति।।४-११।।
सु-शोभनं यथा स्यात्तथा, स्वपरोभयहितानुबन्धितयेत्यर्थः, शुभाध्यवसायप्रकर्षेण सन्तताभ्यस्ततया चीर्णम्- सुप्रचीर्णपुण्यकर्म सम्प्रेक्ष्य आ कालनियमादिलक्षणया मर्यादया चारो विहारः - आचारः, ज्ञानादिविषयः। आह च- आ मज्जायावयणो, चरणं चारोत्ति तीए आयारो। सो होइ नाणदसणचरित्ततववीरियवियप्पो - इति । तं वाऽप्यात्मनः, धर्मकृत्ये प्रतिहस्तविरहात्। सुतराम्- मनोवाक्कायैः, प्रकर्षेण - सर्वात्मना स्थितः - सुप्रस्थितः सदा-यावज्जीवमपि धर्मे - दानादौ, देशसर्वविरतिलक्षणे वा, श्रुतचारित्रलक्षणे वा, सः - पुण्यात्मा पश्चात् - मरणकाले सद्गतिगतो वा, तुः - पूर्वस्माद् भिन्नफलद्योतकः, न तप्यति - नैवानुशेते, हेतुविरहात् सद्गतिनिश्चयाच्च, संवादी चात्र सिद्धान्तः -
अह जे संवुडे भिक्खू, दोण्हं अन्नयरे सिया। सव्वदुक्खप्पहीणे वा, देवे वा वि महिड्डिए।। उत्तराई विमोहाई जुइमंताऽणुपुव्वसो। समाइन्नाइ जक्खेहिं आवासाइं जसंसिणो।। दीहाउया इड्डिमंता, समिद्धा कामरूविणो। अहुणोववन्नसंकासा, भुज्जो अच्चिमलिप्पभा।।
- आर्षोपनिषद् - ताणि ठाणाणि गच्छंति सिक्खित्ता संजमं तवं। भिक्खाए वा गिहत्थे वा, जे संति परिनिबुडा।। तेसिं सोच्चा सपुज्जाणं, संजयाणं वुसीमओ। न संतसंति मरणंते, सीलमंता बहुस्सुया।। कत्तो चिंता सुचरियतवस्स गुणसुट्ठियस्स साहुस्स। सोग्गइगमपडिहत्थो जो अच्छइ नियमभरियभरो - इति ।।
एवं स्वकृतकर्मफलादिश्रद्धानादस्याननुताप इति तच्छ्रद्धानमेव निदर्शयति
पुव्वरत्तावरत्तम्मि संकप्पेण बहुं कडं। सुकडं दुक्कडं वा वि कत्तारमणुगच्छइ॥४-१२।।
पूर्वरात्रापररात्रौ, एकरेफलोप आर्षत्वात्, रात्रिग्रहणं दिवसोपलक्षणम्, पूर्वजीवने पाश्चात्ये चेति तात्पर्यम् , तस्मिन् सङ्कल्पेन, अपरथाऽफलप्रायत्वात्, परिणामियं पमाणं- इति वचनात् । बहु, प्रदेशानन्ततयोपचितरसत्वाद्वा, कृतम्- निकाचनादिप्रकारेणात्मीयतया विहितम्, किमित्याह- सुकृतम् - पुण्यकर्म दुष्कृतं - पापकर्म वाऽपि कर्तारमनुगच्छति स्वोपार्जयितारमनुयाति, येन तत्कृतं तस्यैव फलमुपनयति - इत्याशयः । नन्वेवमनुरूपफलभाक्त्वेन पुंसः सुकृतितेतरा वा १. उत्तराध्ययने । ।५/२५-२९ ।। २. उपदेशमालायाम् ।।४७० ।। ३. ज्ञाताधर्मकथायाम् ।। श्रु.१, अ.१ ।। ४. धर्मजागरिकाओं वाऽयं शब्दः, तदवसरत्वात्, तस्मिन्, अस्य च त्रयोविंशतितमवृत्ते- इति संखाए - इत्यत्रान्वयः, दूरमिति वृत्तावुपेक्षितः, एतदर्थस्याध्याहारसापेक्षत्वाच्च । ५. ओघनिर्युक्ती ।।५६०।। ६. एतच्च हेती फलोपचाराद्विज्ञेयम् । ७. उत्तराध्ययने ।।१३-२३ ।।
१. क-ख-ग-ज-झ-ट-ठ-ण-थ-ध न - सुपट्ठितो। घ-छ-त- सुपतिट्ठितो। च- सुपटिट्ठितो। २. व्याख्याप्रज्ञप्तौ ।। श-१, उ-१।। ३. दशाश्रुतस्कन्धे । ४. नीतिवाक्यामृते ।।