Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१४
न-ऋषिभाषितानि
एतद्विवक्षयैव व्याख्यान्तरमाद्रियते - अल्पा अपि आरम्भभीरुका न सत्त्वाः, दुरापत्वाद् भवनिर्वेदस्य। निर्विण्णानामपि सद्गुरुभावयोगो दुअाप इति तृतीया व्याख्या - आप्ते आरम्भभीरुके षट्कायदयापरे सद्गुरौ दुःखोपशमगवेषका न सक्ताः - न समुल्लसितबहुमानाः, समासन्नकल्याणानामेव सत्पक्षपातसम्भवात्। ततः सत्पक्षपातविरहेण सद्दर्शनेनापि वञ्चितानां तेषां या दुर्दशा भवति तामाविष्कुर्वन्नाहगच्छति कम्मेहिं सेऽणुबद्धे,
पुणरवि आयाति से सयंकडेणं। जम्मण-मरणाई अट्टे पुणरवि,
आयाइ से सकम्मसित्ते।।२-३।। गच्छति चातुरन्तसंसारे कुत्रापि कर्मभिः सोऽनुबद्धः, शृङ्खलानिबद्धकुक्कुरवत्, अत एव पुनरपि आयाति स स्वयं कृतेन गत्यादिकर्मणा गत्यन्तरम्, विमुक्तिमन्तरेण प्रतिष्ठानासम्भवात्, संसरणस्यैव संसारार्थत्वात्। एवं जन्ममरणाद्यार्त्तः पुनरप्यायाति स स्वकर्मसिक्तः प्रतिसमयं मिथ्यात्वाद्याश्रवकृतानन्तकर्मनिषेकः, गत्यन्तरमेव, तथा चार्षम्- एगया देवलोगेसु नरएसु वि एगया। एगया आसुरं कायं आहाकम्मेहिं गच्छइ।। एगया खत्तिओ होइ तओ चंडालबोक्कसो। तओ कीड पयंगो य तओ कुंथु पिवीलिया - इति ।
ननु कोऽस्या भवपरम्पराया हेतुरिति चेत् ? अत्र निदर्शयति१.एतच्च दुख-मोह-गर्भवैराग्येण निर्विण्णापेक्षया ज्ञेयम् । २. विधेवाऽत्र क्षेत्रपुद्गलपरावर्त्तभावना। ३. उत्तराध्ययने ।।३/३-४।।
- आर्थोपनिषद् - बीया अंकुरणिष्फत्ती, अंकुरातो पुणो बीयं। बीए संजुज्जमाणम्मि, अंकुरस्सेव संपदा।।२-४।।
बीजात् अङ्कुरनिष्पत्तिर्भवति, अङ्कुरात् पुनः बीजं पत्रफलादिद्वारेणोद्भवति। एवं हेतुभावेन बीजे समुह्यमाने - सम्यग् जलसेकेन पोष्यमाणे सति अङ्कुरस्यैव सम्पत् - वृद्ध्यादिलक्षणा लक्ष्मी भवति, कार्यधर्माणां कारणधर्मानुविधायित्वात्। एष दृष्टान्तः, अयमस्योपनयः
बीयभूताणि कम्माणि, संसारम्मि अणादिए। मोहमोहितचित्तस्स, ततो कम्माण संतती।।२-५।।
बीजभूतानि कर्माणि संसारे अनादौ, अणाइ जीवस्स भवे, अणाइकम्मसंजोगनिव्वत्तिए - इति वचनात् । ततः किमित्याह- मोहमोहितचित्तस्य ततः कर्मणां सन्ततिः, सानुबन्धतायोगात्, तथा चार्षम्- जे वेयइ ते बंधइ इति। मोहनीयमात्रेऽयं न्याय इति चेत् ? को वा किमाह ? तथाऽपि नास्थानप्रयुक्तः, मोहस्यैव भवबीजत्वेन वक्ष्यमाणत्वात्। एनमेवार्थं दृढयतिमूलसेके फलुप्पत्ती,
मूलघाते हतं फलं। फलस्थी सिंचती मूलं,
___ फलघाती ण सिंचती।।२-६।। मूलसेके कृते सति फलोत्पत्तिः स्यात्, मूलघाते कृते सति १. संजुज्जमाणम्मि - संरक्ष्यमाणे सतीत्यप्यर्थः, त-बुज्झ, ग-झ-द - जुज्ज, घ-च-छ - बुज्झ । २. पञ्चसूत्रे ।।१।।

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141