Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नवनिर्मित - आर्षोपनिषद् - संस्कृतवृत्तिविभूषितानि
श्रीप्रत्येकबुद्धमहर्षिप्रणीतानि
ऋषिभाषितानि श्रीवर्द्धमानं जिनवर्द्धमानं,
सूरीन्द्रमेवं गुरुहेमचन्द्रम्। प्रणम्य नम्यं वितनोमि वृत्तिं
महाद्भुते श्रीऋषिभाषितार्षे ।। (उपजाति) इह ऋषयः प्रत्येकबुद्धसाधवस्ते चात्र श्रीनेमिनाथतीर्थवर्तिनो नारदादयो विंशतिः, श्रीपार्श्वनाथतीर्थवर्तिनः पञ्चदश, श्रीवर्द्धमानस्वामितीर्थवर्तिनो दश ग्राह्याः, तैर्भाषितानि पञ्चचत्वारिंशत्सङ्ख्यान्यध्ययनानि श्रवणाद्यधिकारवन्ति ऋषिभाषितानि।
अत्राद्याध्ययनेऽयं वृद्धसम्प्रदायः - सोरियपुरे नयरे सुरंबरो नाम जक्खो, धणजओ सेट्ठी, सुभद्दा भज्जा, तेहिं अन्नया सुरंबरो विन्नत्तो-जहा जइ अम्हाणं पुत्तो होही तो तुज्झ महिससयं देमो त्ति। एवं ताणं सञ्जाओ पुत्तो। एत्थंतरे भगवं वद्धमाणसामी ताणि संबुज्झिहिन्तित्ति सोरियपुरमागओ। सेट्ठी सभज्जो निग्गओ, संबुद्धो, अणुव्वयाणि । सो जक्खो सुविणए महिसे मग्गइ। तेणवि सेट्ठिणा पिट्ठमया दिण्णत्ति।
सामिणो य दोन्नि सीसा-धम्मघोसो य धम्मजसो य एगस्स असोगवरपायवस्स हेट्ठा परियट्टिन्ति। ते पुचण्हे ठिया, अवरण्हे वि छाया न परियत्तइ। तओ इक्को भणइ- तुझेसा लद्धी। बिइओ भणइ- तुज्झत्ति। तओ एक्को काइयभूमिं गओ, जाव छाया तहेव १. श्रीइन्द्रभृति- इत्यादिवदसन्धिसाधुता, अधिकं न्यायसङ्ग्रहे । २. स्वीकृतानीति गम्यते । ३. पिष्टमयाः, न चैवमस्यादुष्टता, चरितानुवादमात्रत्वात्, यशोधरचरितेऽस्य दुर्विपाकश्रुतेश्च ।
- आर्षोपनिषद् - अच्छइ, तओ बीओ वि गओ तत्थेव, तहेव अच्छइ, तेहिं णायं जहा एक्कस्स वि न लद्धी, तओ सामी पुच्छिओ, भगवया भणियं जहा इहेव सोरियपुरे समुद्दविजओ राया आसि, जन्नदत्तो तावसो सोमजसा तावसी, ताण पुत्तो नारओ, ताणि उंछवित्तीणि, एक्कदिवसंमि जेमिन्ति, एक्कदिवसं उववासं करेंति। अन्नया ताणि तं नारयं पुवण्हे असोगपायवस्स हेट्ठा ठवेऊण उञ्छन्ति। इओ य वेयडाओ वेसमणकाइया तिरियजंभगा देवा तेणंतेण वीइवयन्ता पेच्छन्ति तं दारयं, ओहिणा आभोइन्ति। सो ताओ चेव देवनिकायाओ चुओ। तओ ते तस्साणुकंपाए तं छायं थंभन्ति त्ति।
एवं सो उम्मुक्कबालभावो अन्नया तेहिं जंभगदेवेहिं पन्नत्तिमाइयाओ विज्जाओ पाढिओ। तओ कञ्चणकुण्डियाए मणिपाउयाहिं आगासे हिण्डइ। अन्नया बारवई गओ। वासुदेवेण पुच्छिओ किं सोयंति। सो न तरति पडिकहिउं। तओ अन्नकहाए वक्खेवं काऊण उट्ठिओ। गओ पुनविदेह। तत्थ य सीमंधरं तित्थयरं जुगबाहू वासुदेवो पुच्छइ-किं सोयं ? तित्थगरेण भणियंसच्चं सोयं ति। जुगबाहुणा एक्कवयणेण वि सव्वं उवलद्धं । नारओ वि तं निसुणित्ता उप्पइऊणं अवरविदेहं गओ। तत्थवि जुगन्धरं तित्थयरं महाबाहू वासुदेवो तं चेव पुच्छइ, भगवया वि तं चेव वागरियं। महाबाहुस्स वि सव्वं उवगयं। नारओ वि तं सुणित्ता बारवई गओ वासुदेवं भणइ - किं ते तदा पुच्छियं ? वासुदेवो भणइ - किं सोयंति। नारओ भणइ-सच्चं सोयंति। वासुदेवो भणइ- किं सच्चंति। तओ नारओ खुभिओ न किंचि उत्तरं देइ। १. पदार्थ-वाक्यार्थ-महावाक्यार्थ-ऐदम्पर्वार्थसार्थभूतं सर्वमुपलब्धम्, ज्ञानावरणीयक्षयोपशमविशेषादित्यर्थः।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141