Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ARNEATMEOPANNA
श्रीकल्प
टीका-'तए णं सके देविदे' इत्यादि । ततः सामान्यदेवपचलनानन्तरं खलु शक्रः शक्राख्यः देवेन्द्रः देवपतिः, देवराजः देवस्वामी पालकयानविमानम् आरुह्य दिव्यया देवऋद्धया दिव्यया देवद्युत्या दिव्येन देवप्रभावेण, स्वस्वविमानारूरैः सकलपरिवारैश्च परिवृतो नन्दीश्वरद्वीपे-नन्दीश्वराख्यद्वीपे दक्षिणपूर्वे दक्षिणपूर्वदिशोरन्तराले आग्नेये कोणे रतिकरपर्वते तां दिव्याम् अद्भुतां देवदि देवसम्पत्तिं दिव्यां देवाति देवकान्ति दिव्यं देवप्रभावं स्वस्वरिमानारूढान् सकलपरिवारांश्च प्रतिसंहृत्य-दिव्यां देवर्द्धि स्वस्वविमानारूढांश्च प्रतिसंहत्य-संस्थाप्य दिव्यां देवद्युति दिव्यं देवमभावं च प्रतिसंहृत्य-संक्षिप्य, यत्रैव-यस्मिन्नेव स्थाने भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव जन्मभवनं जन्मगृहं तत्रैव उपागच्छति, उपागम्य, तीर्थकरजन्मभवनं तेन दिव्येन-दिवि भवेन अद्भुतेन वा यानविमानेन विकृत्वा वारत्रयम् आदक्षिणप्रदक्षिण-दक्षिणपाचे स्थिति
कल्पमञ्जरी
॥३५॥
टीका
भगवज्जन्मोत्सव का कत्तुकामस्य र शक्रस्य तमादाय गमनम्.
टीका का अर्थ-'तए णं' इत्यादि। सामान्य देवों के रवाना होजाने के पश्चात् , शक्र नामक देवेन्द्र देवराज पालकयानविमान पर आरूढ होकर दिव्य देवऋद्धि, दिव्य देव-द्युति, दिव्य देवप्रभाव के साथ तथा अपनेअपने विमानों पर आरूढ सकल परिवार के साथ, नन्दीश्वर नामक द्वीप में, दक्षिण-पूर्व दिशा के अन्तरालमें-आग्नेय कोण में, रतिकर पर्वत पर, उस दिव्य-अद्भुत देवऋद्धि को तथा अपने-अपने विमान पर आरूढ सकल परिवार को रखकर, तथा दिव्य देवधुति और दिव्य देवप्रभाव को संक्षिप्त कर जिस स्थान पर भगवान् तीर्थकर का जन्म-नगर था, जहाँ जन्मगृह था, वहीं आये। आकर तीर्थकर के जन्मगृह को उस अद्भुत यान-विमान से तीन बार दक्षिण की ओर से आरंभ करके प्रदक्षिणा की, अर्थात्
सानो अर्थ -'तएणत्याहि सामान्य हेव। २पाना या पछी, शनामना हेवेन्द्र १२।०४ ५६४ नामनां विमानमा બેસીને દિવ્ય દેવઋદ્ધિ, દિવ્ય દેવધતિ, દિવ્ય દેવપ્રભાવ સાથે તથા પિતપતાના વિમાનમાં બેઠેલ સઘળા પરિવારની સાથે, નન્દીશ્વર નામના દ્વીપમાં, દક્ષિણ-પૂર્વ દિશાની વચ–અગ્નિ કેણમાં, રતિકર પર્વત પર, તે દિવ્ય અદ્ભુત દેવઋદ્ધિને તથા પિતતાનાં વિમાનમાં બેઠેલ સઘળા પરિવારને મૂકીને, તથા દિવ્ય દેવઘુતિ અને દિવ્ય દેવપ્રભાવને સંકેલીને, જે સ્થાને ભગવાન તીર્થંકરનું જન્મનગર હતું, જ્યાં જન્મગૃહ હતું, ત્યાં આવ્યાં. આવીને તે અદૂભુત વિમાનથી તીથ'કરના જન્મગૃહની ત્રણ વાર દક્ષિણની તરફથી આરંભીને પ્રદક્ષિણા કરી એટલે દક્ષિણ તરફથી પ્રદક્ષિણા શરૂ કરીને દક્ષિણ તરફ જઈને જ તે અટકયું. આ રીતે પ્રદક્ષિણા કરી ભગવાન તીર્થકરનાં
॥३५॥
શ્રી કલ્પ સૂત્ર: ૦૨