Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 454
________________ श्रीकल्पसूत्रे ॥४३६॥ 漫漫真真與澳 ranjan को गगधरः कतिसंख्यकैः शिष्यैः प्रव्रजित इति प्रतिपादिका संग्रहणी गाथा 'पंच सवाई' इत्यादि । पञ्चानां गणधराणाम् इन्द्र भूत्यग्निभूति - वायुभूति व्यक्त - सुधर्मणाम् प्रत्येकं पञ्चशतः पञ्चशतः =पञ्चशतसंख्यकः पञ्चशतसंख्यकः शिष्याणां गणो भवति । ततः परयोद्वयोः = मण्डिकमौर्ययोः प्रत्येकं सार्द्धत्रिशतः सार्द्धत्रिशतः सार्द्धत्रिशतसंख्यकः सार्वत्रिशतसंख्यकः शिष्याणां गणो भवति । शेषाणां तदतिरिक्तानां चतुर्णाम्=अकम्पिताचलभ्रातृमेतार्यप्रभासानां प्रत्येकं त्रिशतः त्रिशतः = त्रिशतसंख्यकः शिष्याणां गणो भवतीति । एवम् = अनेन प्रकारेण प्रभुसमीपे सर्वे चतुश्चत्वारिंशच्छतानि = चतुश्चत्वारिंशच्छतसंख्यका द्विजाः = गणधर - शिष्या अपि प्रवजिता इति ॥ ०११३ || ॥ इति गणधरवादः ॥ मूलम् - तेणं कालेणं तेणं समएणं चंदणवाला भगवओ केवलुप्पत्तिं विष्णाय पव्वज्जं गहीउं उक्कंठिया समाणी पहु समी संपत्ता । सा य पहुं आदक्खिणं पदक्खिणं करेइ, करिता वंदइ नमसइ, वंदित्ता नमसित्ता एवं वयासी - इच्छामि णं भंते ! संसारभव्त्रिग्गाहं देवाणुप्पियाणं अंतिए पव्वइउं । तए णं समणे भगवं महावीरे तं चंदणतक यह ग्यारहों गणधर अपना-अपना संशय दूर होने पर गणधरता - गणधरपदवी को प्राप्त हुए । कौन गणधर कितने शिष्यों के साथ दीक्षित हुए, यह बतलाने वाली संग्रहणी गाथा है इन्द्रभूति, अग्निभूति, वायुभूति, व्यक्त और सुधर्मा इन पांच गणधरों का प्रत्येक के पाँच-पाँचसौ शिष्यों का गण था। इनके बाद दो-मण्डिक और मौर्यपुत्र का प्रत्येक के साढेतीनसौ शिष्यों का गण था । शेष चार -अकम्पित, अचलभ्राता, मेतार्य और प्रभास का तीन-तीनसौ शिष्यों का समूह था । इस प्रकार प्रभु के पास सब मिलकर चवालीससौ द्विज गणधरों के शिष्य भी दीक्षित हुए थे । सू० ११३ ॥ || गणधरवाद समाप्त ॥ દૂર થતાં ગણધરતા-ગણધરની પદવી પામ્યા. કયા ગણધર કેટલા શિષ્યા સાથે દીક્ષિત થયા તે બતાવનારી સંગ્રહણીગાથા આ પ્રમાણે છે-ઇન્દ્રભૂતિ, અગ્નિભૂતિ, વાયુભૂતિ, વ્યક્ત અને સુધર્મા એ પાંચે ગણધરામાં પ્રત્યેકનુ પાચસે-પાંચસેાનુ શિષ્યગણ હતું. ત્યારબાદ મંડિક અને મૌય પુત્ર એ બન્નેમાના દરેકનું સાડાત્રણસેાનુ શિષ્યગણ હતું. બાકીના ચાર-અકસ્જિત, અચલભ્રાતા, મેતા અને પ્રભાસ એ દરેકના ત્રણસો ત્રણસેા શિષ્યાના સમૂહ હતા. આ પ્રમાણે પ્રભુની પાસે બધા મળીને ચુંમાળીસસે બ્રાહ્મણા જે આ અગીઆર ગધરાના શિષ્યા હતા તેઓ દીક્ષિત થયા હતા. (સૂ॰૧૧૩) ॥ ગણુધરવાદ સમાપ્ત 1 શ્રી કલ્પ સૂત્ર : ૦૨ कल्पमञ्जरी टीका गणधराणां शिष्यसंख्या कथनम् । ॥सू०११४॥ ॥४३६॥

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509