Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 499
________________ श्रीकल्पसूत्रे ॥४८१ ॥ शमश्रेणि ६, जिनकल्प ७, संयमत्रिकम् = परिहारविशुद्धसूक्ष्म संपराय - यथाख्यात चारित्रम् - इति चारित्रत्रयम् ८, केवलज्ञानम् ९, सिद्धिः १० - इति । मोक्षं गते तु तस्मिन् एतानि दशस्थानानि व्युच्छिन्नानि । भवतोऽत्र द्वे संग्रहणीगाथे- 'बारस वरिसेहिं' इत्यादि । वीराद्=वीरनिर्वाणाद् द्वादशवर्षेषु व्यतीतेषु fia: सिद्ध: विंशतौ वर्षेषु व्यतीतेषु सुधर्मा मोक्षं गतः । तथा-चतुष्पष्टौ वर्षेषु व्यतीषु जंबूस्वामी मोक्षं गतः । तत्र=तस्मिन् जंबूस्वामिनि मोक्षं गते दशस्थानानि व्युच्छिन्नानि= विच्छेदं प्राप्तानि । तानि दशस्थानानि - मनः = मनः पर्यवज्ञानम् १, परमावधिज्ञानम् २. पुलाकः = पुलाकलब्धिः ३, आहारकः = आहारकलब्धिः ४, क्षपकः क्षपकश्रेणिः ५, उपशमः = उपशमश्रेणिः ६, कल्पः = जिनकल्पः ७, संयमत्रिकम् ८, केवलम् = केवलज्ञानम् ९, सिद्धिः=मोक्षश्चेति दशस्थानानि जंबां= जंबूस्वामिनि मोक्षं गते व्युच्छिन्नानीति ॥ १२० ॥ ( १ मनः पर्यवज्ञान, ( २ ) परमावधिज्ञान, (३) पुलाकलब्धि, (४) आहारक शरीर, (५) क्षपकश्रेणी, (६) उपशमश्रेणी, (७) जिनकल्प, (८) तीन चारित्र - परिहारविशुद्धि, सूक्ष्मसांपराय और यथाख्यात, (९) केवलज्ञान और (१०) मोक्ष | जंबूस्वामी के मोक्ष पधारने पर यह दस स्थान विच्छिन्न हो गये । इस विषय में दो संग्रहणीगाथाएँ हैं वीर- निर्वाण से बारह वर्ष बीतने पर गौतम सिद्ध हुए, वीस वर्ष बीतने पर सुधर्मास्वामी मोक्ष पधारे तथा चौसठ वर्ष बीतने पर जंबूस्वामी मोक्ष पधारे। जंबूस्वामी के मोक्ष जाने पर दसस्थान अर्थात् दस बातें विच्छिन्न हो गई। वह दसस्थान यह हैं-१ मनः पर्यवज्ञान, २ परमावधिज्ञान, ३ पुलाकपुलाकलब्धि, ४ आहारकलब्धि, ५ क्षपकश्रेणी, ६ उपशमश्रेणी, ७ जिनकल्प, ८ तीन चारित्र, ९ केवलज्ञान और १० मोक्ष | जंबूस्वामी के मुक्त होने पर यह दस स्थान विच्छिन्न हुए ||०१२०॥ (१) मनःपर्यवज्ञान (२) परमावधिज्ञान (3) पुसाङ -सम्धि (४) महार४ - शरीर (4) क्षय४-श्रेणी (९) उपशम-श्रेणी (७) किन मुद (८) त्र यास्त्रि परिहार- विशुद्धि, सूक्ष्म-सांपराय भने यथाभ्यात (6) देवलज्ञान મેાક્ષ તેમના નિર્વાણુ ખાદ એ દસ સ્થાન વિચ્છેદ પામ્યા. તે વિષે એ સંગ્રહણી ગાથાઓ છે. વીર-નિર્વાણને બાર વર્ષ પસાર થતાં ગૌતમ સિદ્ધ બન્યા, વીસ વર્ષ વીતતાં સુધર્માસ્વામી મેાક્ષ ગયા તથા ચાસઠ વર્ષ વીતતાં જ ખૂસ્વામી મેક્ષ ગયા. જ ંબૂવામી મેક્ષે જતાં નીચેના દસ સ્થાન વિછિન્ન થઈ ગયાં. તે इस स्थान मा छे-(१) मनःपर्य विज्ञान (२) परभावधिज्ञान, (3) युझाउसन्धि, (४) आहार - सधि (१) क्षयम्श्रेणी, (६) उपशम श्रेणी, (७) विनउदय, (८) श्रायु चारित्र, (८) ठेवणज्ञान भने (१०) मोक्ष स्वामी भोक्षे तां આ દસ સ્થાન વિચ્છિન થયાં (સૂ૰૧૨૦) શ્રી કલ્પ સૂત્ર : ૦૨ 试试看。 कल्प मञ्जरी टीका जंबू स्वामिपरिचय - वर्णनम् । ॥सू० १२०॥ ॥४८१ ॥

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509