Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 500
________________ श्री कल्प ૪૮૨ા દો कल्प. मञ्जरी टीका प्रभवस्वामि मूलम्-सिरिजंबूसामिम्मि मोक्खं गए तप्पट्टे सिरिपभवसामी उवाविसीय । तउप्पत्तीचेवम् विझायलसमीवे जयपुराभिहाणं नयरं आसि । तत्थ विंझो णामणरवई होत्था । तस्स पुत्तदुगं आसिएगो जेद्वपभवाभिहाणो, अवरो कणिट्ठपभवाभिहाणो । तत्थ जेटपभवो केणवि कारणेणं कुद्धो जयपुरनयराओ निरसरिय विंझायलस्स विसमत्थले अभिणवं गाम वासित्ता तत्थ निवसीम । सो य चोरिय-लुंटणाइगरिहियवित्ति ओलंबी। एगया तेण आकण्णिय जं-रायगिहे नयरे जंबू नामगो उसमदत्तसेढिपुत्तो अट्ट सेटिकण्णाओ परिणी । दाये तेण ससुरेहितो णवणवइ कोडि परिमियाओ सुवण्णमुद्दाओ लद्धाओत्ति । एवं सोचा सो पभवो चोरो णवणवइ अहिएहिं चउहिं चोरसएहिं परिवुडो रायगिहे णयरे जंबूकुमारस्स गिहे चोरियटुं पविट्ठो। तत्थ सो ओसावणीए विजाए सव्वे जणे निदिए करी । भावसंजयम्मि जंबकुमारम्मि सा विज्जा निष्फला जाया। सो जागरमाणो चेव चिट्ठी। तप्पभावेण तस्स अट्ठवि भजा जागरमाणीओ चेव ठिया । तओ सो पभवो चोरो चोरेहिं सद्धिं ताओ सुवण्णमुद्दाओ गहिय चलिउमारद्धो। तया जंबूकुमारो नमुकारमंतप्पभावेण तेसिं गई थंभी। नियगई थंभियं दटूण पभवो विम्हिओ किंकायव्यविमूढो य जाओ। तस्स एरिसि ठिई दहण जंबकुमारो हसी । तस्स हासं सोचा प्रभवो तं कहीअ-महाभागा। जं मम इयं ओसावणी विज्जा अमोहा अस्थि । सा वि तुमंमि णिप्फला जाया। तए पुण अम्हाणं गई चावि थंभिया । अओ तुवं को वि विसिट्ठो पुरिसो पडिभासि । तुम ममोवरि किवं किच्चा थंभणि विजं मम देहि । अहं च तुब्भं ओसावणि विज्ज दलामि । तस्स इमं वयणं सोचा जंबूकुमारो कही । इमाओ लोइयविज्जाओ दुग्गइकारणाओ संति । तुज्झ विज्जाए मझम्मि पभावो न जाओ। तुम्भाणं गई जं मए थंभिया, एत्थ न कावि विज्जा कारणं । अयं पहावो नमुक्कारमंतस्स अस्थि । एवं कहिय जंबूकुमारो तस्स चारित्तधम्म उवादिसी। तं सोचा पभवाईणं चोराणं मणंसि वेरग्गं संजायं । तओ बीए दिवसे सपरिवारो जंबूकुमारो तेहिं पभवाइएहिं चोरेहिं सद्धिं सुहम्मसामिसमीवे पव्वइओ। जंबूसामिम्मि मोक्खं गए तप्पट्टे पभवसामी उवाविसी । सो उ जंगमकप्परुक्खोब्ब भन्यजीवाणं मनोरहं पूरेमाणो सुयणाणसहस्सकिरणकिरणेहि मिच्छत्ततिमिरपडलं विणासेतो भव्वहिययकमलाई वियासेतो सुहम्मसामिपरिपोसियं चउन्विहसंघवाडियं देसणामिएणं अहिसिंचिय उवसम-विवेग-वेरमणाइपुप्फेहि पुफियं अत्तकल्लाणफले हिं फलियं च कुव्वंतो विहरइ । एवं विहरमाणो सो कालमासे कालं किच्चा सग्गं गो। तओ चुओ सो महाविदेहे खित्ते समुप्पज्जिय सासओ सिद्धो भविस्सइ ।।सू०१२१॥ परिचय वर्णनम् । सू०१२०॥ ॥४८२॥ શ્રી કલ્પ સૂત્ર: ૦૨

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509