Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 504
________________ श्रीकल्प सूत्रे ॥४८६ ॥ परिपोषितां चतुर्विधसंघवाटिकां देशनामृतेनाभिषिच्य उपशम-विवेक - विरमणादि पुष्पैः पुष्पिताम् आत्मकल्याणफलैः फलितां च कुर्वन् विहरति । एवं विहरन् स कालमासे कालं कृत्वा स्वर्ग गतः । ततश्चयुतः स महा विदेहे क्षेत्रे समुत्पद्य शाश्वतः सिद्धो भविष्यति ॥ ०१२१ ॥ टीका- 'सिर जंबूसामिम्मि' इत्यादि । व्याख्या सुगमा ||०१२१|| उवसंहार मूलम् - सम्पति सूत्रकारः सूत्रमिदं कल्पवृक्षत्वेन प्ररूपयन् फलप्रदर्शनपूर्वकम् उपसंहरतिणयसारभवो भूमी आलवालं च भावणा । सम्मत्तं बीयमक्खायं जलं णिस्संकिया इयं ॥ १ अंकुरो नंदजम्मं च वृत्ती ठाणग वीसई । रुक्खो वीरभवो जस्स, साहाओ गणहारिणो ॥ २ चउस्संघो पसाहाओ, सामायारी दलानि य । पुप्फावलि य तिवई, वारसंगी सुगंधओ ॥ ३ जीवों के हृदय - कमल को विकसित करते हुए, सुधर्मास्वामी द्वारा पोषित चतुर्विध संघरूपी वाटिका को अपने उपदेशामृत से सींचते हुए, उपशम, विवेक और विरमण आदि पुष्पों से पुष्पित करते हुए और आत्मकल्याण रूप फलों से फलवान् बनाते हुए विचरने लगे । इस प्रकार विचरते हुए प्रभवस्वामी काल - मास में काल करके अर्थात् यथासमय देह त्यागकर देवलोक में पधारे। देवलोक से चव कर वे महाविदेह क्षेत्र में उत्पन्न होकर सिद्ध होंगे । सु०१२१ ।। टीका का अर्थ - इस सूत्र की व्याख्या सरल है । सू०१२१ ॥ શ્રી કલ્પ સૂત્ર : ૦૨ કરવા લાગ્યા. ભવ્ય છવાના હૃદય-કમળાને વિકાસ કરતા કરતા, સુધર્માવામી દ્વારા પાષાએલ ચતુર્વિધ સંઘ રૂપી વાડીનું પોતાના ઉપદેશ અમૃતદ્વારા, સિ'ચન કરતાં ઉપશમ, વિવેક અને વિરમણુ આદિ પુષ્પાથી પુષ્પિત કરતાં અને આત્મકલ્યાણુરૂપ કળાથી કૂલિત બનતાં વિચરવા લાગ્યા. આ પ્રમાણે વિચરતાં કાલ અવસરે કાલ કરી તેએ સ્વર્ગમાં ગયા. સ્વગ થી વ્યવી મહાવિદેહ ક્ષેત્રમાં ઉત્પન્ન थशे, ने त्यांची उर्मक्षय हरी, सिद्ध गतिने पाशे. (सू० १२१) टीडानो अर्थ स्पष्ट छे (सू० १२१) PRAKA श्रीकल्प मञ्जरी टीका उपसंहारः ॥सू०१२१।। ॥४८६ ॥

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509