Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे
1180811
टीका - 'रायगियरे' इत्यादि । राजगृहे नगरे ऋषभदत्तस्य = ऋषभदत्तनामकस्य थे नः धारिण्याः अङ्गजातः देवलोकात् = पश्चमब्रह्म देवलोकात् च्युतः जंबूनामपुत्रः जंबूनामकपुत्रः आसीत् । स च षोडशवर्षीयः= षोडशवर्ष वयस्कः सन् श्रीसुधर्मस्वामिसमीपे धर्म श्रुत्वा प्रतिबुद्ध: - बोधप्राप्तः, प्रतिपन्नशील सम्यक्त्वः = स्वीकृतशील सम्यक्त्वः अम्बा - पित्रोः = मातापित्रोः दृढाग्रहेण = अत्यन्तानुरोधेन अष्ट= अष्टसंख्याः कन्याः पर्यणयत् = परिणीतवान् । विवाहरात्रौ स - जंबूकुमारः सस्नेहाभिः = स्नेहवतीभिः ताभिः - अष्टाभिः कन्याभिः प्रेमसंभृतवाणीभिः सानुरागवाग्भिः न व्यामोहितः =न मोहं गतः । स च परस्परम् = अन्योऽन्यं कथाप्रतिकथाभिः = उत्तरप्रत्युत्तरैः ताः = परिणीताः अष्टापि स्त्रियः प्रत्यबोधयत् प्रतिबोधितवान् । तस्यां = विवाहसम्बन्धिन्यां रात्रौ चौर्यार्थ गृहे = स्वभवने प्रविष्टं नवनवत्यभ्यधिकैश्चतुर्भिः चोरशतैः परिवृतं = परिवेष्टितं युक्तमित्यर्थः, प्रभवाभिधं=
टीका का अर्थ - राजगृह नगर में ऋषभदत्त सेठ की धारिणी नामक पत्नी के उदर = अङ्गजात ब्रह्म नामक पाच देवलोक से व्यवकर आये हुए जंबू नामक पुत्र थे । सोलह वर्षकी उम्र में उन्होंने सुधर्मा स्वामी से धर्म का उपदेश सुना और प्रतिबोध प्राप्त किया। प्रतिबोध पाकर शील और सम्यक्त्व अंगीकार किया। माता-पिता के तीव्र अनुरोध से आठ कन्याओं के साथ विवाह किया। मगर विवाह की रात्रि - सुहागरात में वह जंबूकुमार अनुरागवती उन आठों कन्याओं की प्रणय- परिपूर्ण वाणी से मोहित न हुए । उनके साथ जंबूकुमार की आपस में कथाएँ - प्रतिकथाएँ हुई । आठों रमणियोंने जंबूकुमार को अपनी और आकृष्ट करने के लिए अनेक कथाएँ कहीं । उनके उत्तर में जंबूकुमारने भी कथा कही । इस प्रकार उत्तर - प्रत्युत्तर होने पर आठों नवविवाहिता पत्नीयों को भी प्रतिबोध प्राप्त हुआ ।
उसी - विवाह की रात्रि में चारसौ निन्न्यानवें चोरों को साथ लेकर प्रभव नामक प्रसिद्ध चोर चोरी
ટીકાના અ—રાજગૃહ નગરમાં ઋષભદત્ત શેઠને ધારિણી નામની પત્નીના ઉદરે જન્મ પામેલ. બ્રહ્મ નામના પાંચમા દેવલાકમાંથી આવેલ જખ્ખ નામના પુત્ર હતા. સેાળ વર્ષની ઉમરે તેણે સુધર્માસ્વામી પાસે ધના ઉપદેશ સાંભળ્યે અને પ્રતિખાધ પામ્યા, પ્રતિબધ પામીને શીલ અને સમ્યકૂત્ત્વ અંગીકાર કર્યુ. માતા-પિતાના આગ્રહથી તેણે આઠ કન્યા સાથે લગ્ન કર્યાં. પણ વિવાહની રાત્રે-સુહાગરાત્રિએ તે જ બૂકુમાર તે આઠ અનુરાગવાળી કન્યાઆની પ્રણય–પરિપૂર્ણ વાણીથી માહિત થયા નહીં. તેમની સાથે જ બૂકુમારની આપસમાં કથાઓ-પ્રતિકથાઓ થઈ. આઠે રમણીઓએ જ બૂકુમારને પાતાની તરફ આકર્ષીવાને માટે અનેક કથાઓ કહી. તેમના ઉત્તરમાં જબ્રૂકુમારે પણ કથા કહી. આ પ્રમાણે ઉત્તર-પ્રત્યુત્તર થતાં આઠ નવાઢા પત્નીએ પણ પ્રતિખાધ પામી,
એજ વિવાહની રાત્રે ચારસા નવાણું (૪૯) ચેરોને સાથે લઈને પ્રભવ નામના પ્રખ્યાત ચાર ચારી કરવાને
શ્રી કલ્પ સૂત્ર : ૦૨
कल्प
मञ्जरी
टीका
जंबू स्वामि परिचय वर्णनम् ।
।। सू०१२०॥
॥४७९ ॥