Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 491
________________ श्रीकल्पसूत्रे ॥४७३॥ 您 सुहम्मसामिपरिचओ मूलम् - कोल्लागसंनिवेसे धम्मिल्लविप्पस्स भद्दिलाभज्जाए जाओ सुहम्मसामी चउदसविज्जापारगो pooreafter yoasओ । तीसं वासाई सिरिवद्धमाणसामिस्स अंतिए निवसिय भगवओ निव्वाणाणंतरं वारस - वरिसाई छउमत्थपरियागं पाउणित्ता जम्मओ वाणउइबरिसंते गोयमसामिनिव्वाणानंतरं केवलणाणं पाविय अरसा केवलिपरियागे ठिच्चा एगसयवरिसाई सव्वाउयं पालइत्ता समणस्स भगवओ महावीरस्स निव्वाणातरं बीasaरिसे बीकतेसु जंबूसामिणं नियपट्टे ठाविय शिवं गए | ०११९ ।। छाया - कोल्लाकसंनिवेशे धम्मिल्लविप्रस्य महिला भार्यायां जातः । सुधर्मस्वामी चतुर्दशविद्यापारगः पञ्चाशद्वर्षा पवजितः । त्रिंशद्वर्षाणि श्रीवर्द्धमानस्वामिनोऽन्तिके न्युष्य भगवतो निर्वाणानन्तरं द्वादशवर्षाणि छद्मपर्यायं पालयित्वा जन्मतो द्विनवतिवर्षान्ते गौतमस्वामिनिर्वाणानन्तरं केवलज्ञानं प्राप्याष्टवर्षाणि केवलिपर्याये स्थित्वा एकशतवर्षाणि सर्वायुष्कं पालयित्वा श्रमणस्य भगवतो महावीरस्य निर्वाणानन्तरं विशंतिवर्षेषु व्यतिक्रान्तेषु जम्बूस्वामिनं निजपट्टे स्थापयित्वा शिवं गतः । सू० ११९ ॥ सुधर्मा स्वामी का परिचय मूल का अर्थ - 'कोल्लागसन्निवे से' इत्यादि । सुधर्मास्वामी कोल्लाक सन्निवेश में धम्मिल ब्राह्मण की महिला भार्या के उदर से जन्मे । चउदह विद्याओं के पारगामी थे। पचासवें वर्ष के अन्त में दीक्षित हुए । are वर्ष तक श्री वर्धमान स्वामी के समीप रह कर, भगवान् के निर्वाण के पश्चात् बारह वर्ष तक छद्मस्थ अवस्था में रहे। जन्म से लेकर बानवे वर्ष के अन्त में गौतमस्वामी के निर्वाण के अनन्तर केवलज्ञान प्राप्त करके, आठ वर्ष तक केवली अवस्था में रह कर, एक सौ वर्ष की समग्र आयु भोग कर, भगवान् સુધર્મા સ્વામીના પરિચય भूणना अर्थ - 'कोल्लाग सन्निवेसे' छत्याहि सुधर्मा स्वामी असा नामना सनिवेशमां धम्भिदस ब्रह्मागुनी लहिया નામની ભાર્યાની કુક્ષિએ ઉત્પન્ન થયા હતા. ચૌદ વિદ્યાઓમાં પારંગત હતા. તેઓની ઉંમર પચાસમે વર્ષે પહોંચી ત્યારે તેઓ દીક્ષિત થયા હતા. ત્રીસ વર્ષ સુધી વધુ માનસ્વામીની સમીપમાં રહ્યા હતા. ભગવાનના નિર્વાણુ બદ ખાર વર્ષ સુધી છદ્મસ્થ અવસ્થામાં હતા એટલે આણુમા વષઁના અંતમાં તેમને કેવલજ્ઞાનની પ્રાપ્તિ થઈ. આ કેવલજ્ઞાન ગૌતમસ્વામીના નિર્વાણ બાદ થયું હતું. તેઓ આઠ વર્ષ સુધી કેવલી અવસ્થામાં રહ્યા. બધુ મળી એકસા શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका धर्मस्वामि परिचय वर्णनम् । ॥सू०११९ ॥ 1189311

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509