Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 493
________________ श्री कल्पसूत्रे ॥ ४७५ ॥ 漢真真真真要 緊藏松藏鮮 निर्वाणानन्तरं विंशतिवर्षेषु व्यतिक्रान्तेषु = व्यतीतेषु निजपट्टे = जम्बूस्वामिनं स्थापयित्वा शिवं=मोक्षं गतः ||सू० ११९॥ जंबूस्वामिपरिचओ मूलम् - रायगिहे णयरे उसभदत्तस्स सेट्टिणो धारिणीए अंगजाओ पंचमदेबलोगाओ चुओ जंबू नाम पुती होत्था । सो य सोलसवरिसीओ सिरीसुहम्मसामिसमीवे धम्मं सोचा पडिबुद्धी पडिवन्नसीलसम्मत्तो अम्मापणं ददानण अकन्नाओ परिणी । विवाहरसीए सो ससिणेहाहि - ताहि पेमसंमिय वाणीहिं न मोहिओ । सो य परोपरं कहापडिकहाहिं ता अवि इत्थीओ पडिवोहीअ । तीए रतीए चौरियद्वं गिहे पविडं नवनव अभहिएहिं चउहिं चोरसपर्हि परिवुडं पभवाभिहं चोरंपि पडिवोहीअ । तओ पच्छा उइयंमि दिणयरे पंचसयचोर भज्जग - तज्जणगजणणी हिसद्धिं सयं पंचसयसत्तावीसइइमो होऊणं णवणचईओ कणगकोडीओ परिचज्ज सुम्मसामिसमी पन्वइओ । से णं सिरिजंबूसामी सोलसवरिसाई गिहत्थत्ते, वीस वासाई छाउमत्थे, चोयाari Teri केवलजाए, एवमसीई वासाई सव्वाउयं पालइत्ता पमवं अणगारं नियपट्टे ठाविय सिरिवीर निव्वाणाओ चसहितमे वरिसे सिद्धिं गए। सिरिजंबूसामी जाव मोक्खंगओ नासी तात्र एव भरहे वासे दसठाणा भर्विसु, तं जहा-मणपज्जवणाणं १, प्रमोहिणाणं २, पुलागली ३, आहारगसरीरं ४, खवगसेणी ५, उवसमसेणी ६, जिणकप्पो ७, संजमत्तिगं ८, haaणा ९, सिज्झणा १० यत्ति । मोक्खं गए उ तस्सि एया ठाणा बुच्छिष्णा । भवंति एत्थ दुवे संग्रहणी गाहाओ बारसवरिसेहि गोयमु, सिद्धो वीराउ वीसहि मुहम्मो । चसीए जंबू, बुच्छिन्ना तत्थ दस ठाणा ॥ १ ॥ मण १, परमोहि २, पुलाए ३, आहारग ४, खवग ५, उसमे ६, कप्पे ७ । संजमतिग ८, केवल ९, सि-ज्झणा १०, य जंबुम्मि बुच्छिन्ना ||२|| इइ ॥ सू०१२०॥ समस्त आयु भोग कर, श्रमण भगवान् महावीर के मोक्षगमन के पश्चात् वीस वर्ष व्यतीत होने पर जंबू स्वामी को अपने पाठ पर स्थापित करके मोक्ष पधारे || सू०११९ ।। શ્રી કલ્પ સૂત્ર : ૦૨ વર્ષે કેવલજ્ઞાનની પ્રાપ્તિ કરી આઠ વર્ષી સુધી કેવલી અવસ્થામાં સ્થિત રહી સામુ (૧૦૦) વર્ષ પૂરૂ કર્યા બાદ એટલે ભગવાન માક્ષે ગયા પછી વીસ વર્ષ પૂરા થયે મેાક્ષમાગ ખુલ્લા રહે ને ભગવાનની દ્વાદશાંગી લેાકાને સતત સાંભળવા મળે તે ઇરાદાથી જ ખૂસ્વામી જેવા ઉત્તમ અને યેાગ્ય પુરુષને પાર્ટી સ્થિર કર્યાં. (૦૧૧૯) कल्प. मञ्जरी टीका जंबू स्वामि परिचय वर्णनम् । ।। सू०१०२ ॥ ॥४७५॥

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509