Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 492
________________ श्रीकल्पसूत्रे ॥४७४ ॥ टीका – 'कोल्लागसंनिवेसे' इत्यादि । कोल्लागसन्निवेशे = कोल्लाक नामके ग्रामे, धम्मिलविमस्य = धम्मिलाख्यब्राह्मणस्य महिलाभार्यायां जातः उत्पन्नः सुधर्मस्वामी चतुर्दशविद्यापारगः = वेदचतुष्टयं, ऋग्यजुःसामाथर्वरूपशिक्षा - कल्प- व्याकरण- निरुक्त - ज्यौतिष - छन्दोरूप - वेदाङ्गषट्कं - मीमांसा - न्याय - धर्मशास्त्रपुराणानि चेति चतुर्दशविद्यापारङ्गतः, पञ्चाशद्वर्षान्ते प्रत्रजितः-दीक्षां गृहीतवान् । ततः त्रिंशद् वर्षाणि यावत् श्रीवर्धमानस्वामिनः अन्तिके = समीपे न्युष्य = निवासं कृत्वा भगवतः = श्रीवीरस्वामिनो, निर्वाणानन्तरं = मोक्षप्राप्त्यनन्तरं द्वादशवर्षाणि छद्मस्थपर्यायं पालयित्वा, जन्मतः = उत्पत्तिकालात् द्वानवतिवर्षान्ते गौतमस्वामिनिर्वाणानन्तरं केवलज्ञानं प्राप्य, अष्टवर्षाणि केवलिपर्याये स्थित्वा एकशतवर्षाणि सर्वायुष्कं = सकलमायुः पालयित्वा श्रमणस्य भगवतो महावीरस्य महावीर के निर्वाण के बाद बीस वर्ष बीत जाने पर जम्बूस्वामी को अपने पाट पर स्थापित करके मोक्ष गये । ०११९ ॥ टीका का अर्थ- कोल्लाक नामक ग्राम में, धम्मिल्ल नामक ब्राह्मण था । उसकी पत्नी भहिला थी । सुधर्मास्वामी उसी के उदर से उत्पन्न हुए। वह ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेद में शिक्षा, कल्प, व्याकरण, निरुक्त, ज्योतिष और छन्द-इन छह वेदांगों में तथा मीमांसा, न्याय, धर्मशास्त्र और पुराण इन सब चौदह विद्याओं में पारंगत थे । पचासवें वर्ष के अन्त में उन्होंने दीक्षा अंगीकार को । उसके बाद तीस वर्ष तक श्री वर्धमानस्वामी के समीप निवास करके, भगवान वीर स्वामी के निर्वाण के पश्चात् बारह वर्ष तक छद्मस्थ - पर्याय में रह कर, जन्म से बानवे (९२) वर्ष के अन्त में, गौतमस्वामी के मोक्ष जाने के बाद केवलज्ञान माप्त करके, आठ वर्ष तक केवली - पर्याय में स्थिर रह कर, एकसौ वर्ष की વનું આયુષ્ય પૂરૂ કરી તેએ મેાક્ષ પધાર્યા. તેઓ ભગવાન મહાવીરના નિર્વાણ બાદ વીશ વર્ષ પૂરા થયે મેાક્ષ ગયા હતા. મેાક્ષ પધાર્યા પહેલાં તેઓએ જ સ્વામીને પોતાની પાટે સ્થાપિત કર્યા હતા. (સૂ॰ ૧૧૯) ટીકાના મ—કાલ્લાક નામના સનિવેશમાં ધમ્મિલ્લ નામના એક બ્રાહ્મણ રહેતા હતા. તેની પત્નીનું નામ સદ્શિા હતુ. સુધર્મા સ્વામી તેને પેટે જન્મ પામ્યા હતા. તેઓ ઋગ્વેદ, સામવેદ, યજુવેદ અને અથવવેદમાં नियुण हता. शिक्षा-मुप-व्यार-नि-ज्योतिष भने छ वा वेहना छये गेोभां पारंगत हुता. भीमांसा ન્યાય ધર્મશાસ્ત્ર અને પુરાણુ વિગેરે બધી મળી ચૌદ વિદ્યામાં પ્રવીણ હતા. પ્રભુના યાગ તેમને પચાસમા વર્ષે પ્રાપ્ત થયા. ત્રીશ વર્ષ સુધી તેમણે ભગવાનને સમાગમ કર્યાં. ત્યાર પછી સાધુચર્યામાં ઘણા આગળ વધી ખાણુમા શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका धर्मस्वामि परिचय वर्णनम् । ।। सू० ११९ ॥ 1180811

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509