Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 473
________________ श्रीकल्पसूत्रे ॥४५५।। छाया - ततः खलु स गौतमस्वामी श्रमणस्य भगवतो महावीरस्य निर्वाणं श्रुत्वा वज्राहत इव क्षण मौनमवलम्ब्य स्तब्धो जातः । ततः पश्चाद् मोहवशङ्गतः स विलपति-भो भो भदन्त ! महावीर ! हा! हा ! वीर ! एतत् किं कृतं भगवता ! यत् चरणपर्युपासकं माम् दूरे प्रेष्य मोक्षं गतः, किमहं त्वां हस्तेन गृहीत्वा ? अस्थास्यम्, किं देवानुप्रियाणां निर्वाणविभागं प्रार्थयिष्यम्, येन मां. दूरे मैप्यः यदि दीनसेवकं मां स्वकेन सार्द्धमनेष्यः, तदा किं मोक्षनगरं सङ्कीर्णमभविष्यत् ? महापुरुषास्तु सेवकं विना क्षणमपि न तिष्ठन्ति, भदन्तेन सा नीतिः कथं विस्मृता ? इयं प्रवृत्ति विपरीता जाता । सहनयनं तावद् दूरे तिष्ठतु, परमन्तसमये मां दृष्टितोsपि दुरे प्राक्षिपः कोऽपराधो मया कृतः ? । यद् एवं कृतम् । अधुना को मां गौतम गौतमेति कथयित्वा सम्बोधयिष्यति, कमहं प्रश्नं प्रक्ष्यामि, को मे हृदयगतं मनं समाधास्यति । लोके मिथ्यान्धकारः प्रसरिष्यति, मूल का अर्थ- 'तरणं से' इत्यादि । उसके बाद गौतमस्वामी श्रमण भगवान् महावीर का निर्वाण हुआ सुन कर क्षण भर मौन रह कर सुन्न हो गये, जैसे पत्र का आघात लगा हो। उसके बाद मोह के वशीभूत होकर वह विलाप करने लगे - हे भगवन् ! महावीर ! हा हा ! वीर ! यह क्या किया आपने ? मुझ चरण- सेवक को दूर भेज कर आप मोक्ष चले गये ! क्या आप को हाथ से पकड़ कर बैठ जाता ? क्या देवानुप्रिय के मोक्ष में हिस्सा बँटाने की मांग करता, जिससे मुझे दूर भेज दिया ? अगर इस दीन सेवक को भी साथ लेते जाते तो मोक्षनगर सँकड़ा हो जाता वहाँ जगह नहीं मिलती ? महापुरुष सेवक के विना क्षणभर भी नहीं रहते: आपने यह नीति कैसे विसार दी ? यह तो उलटी ही बात हुई ! अरे साथ ले जाना तो दूर रहा, मगर अन्तिम समय में मुझे नजरों से भी ओझल फेंक दिया ! ऐसा क्या अपराध किया था मैंने जो यह किया ? आह, अब 'गोयमा, गोयमा, कह कर कौन मुझे संबोधन करेगा ? मैं किससे भूजनोथ 'तए णं से' इत्यादि त्यारमा गौतमस्वामी भगवान महावीरनु निर्वाणु सांलजी घडीलर શૂનકાર થઈ ગયા. તેમને વજ્ર જેવા આધાત લાગ્યા. ત્યારપછી મેાહવશ થઈ વિલાપ કરવા મડયા, વિલાપ કરતાં કરતાં ખેલવા લાગ્યા કે હે ભગવાન! આપે શું કર્યુ? આપ તમારા ચરણસેવકને તરડી મેાક્ષ પધારી ગયા ? શું હું તમારા હાથ પકડી બેસી જવાના હતા ? શુ મેક્ષમાં ભાગ પડાવવાના હતા ? જેથી તમેાએ મને દૂર મોકલી આપ્યા! શું તમે મને સાથે લઈ જાત તા ત્યાં જગ્યાના તટી પડત ? મહાપુરૂષ સેવક વિના ઘડી પણ રહી શકતા નથી ! આપે કઇ નીતિનું પાલન કર્યું ? સાથે લેવાનુ તે દૂર રઘુ, પણ સૂતિમ સમયે તમે નજરથી દૂર કર્યો ! મે' આવા કયા મને ગાયમા! ગાયમા કહી આ તેા ઉલટી વાત ખની! અપરાધ કર્યાં હતા ? ‘અરે શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका गौतम स्वामिनः विलाप वर्णनम् । ॥सू०११६॥ ॥४५५॥

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509