Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्र ७३ ॥
कल्पमञ्जरी
टीका
कारयति, तथा-यूपसहस्र-युगसहस्रं, मुशलसहस्र-मुशलानि प्रसिद्धानि, तेषां सहस्रं च आनाय्य, एकतः एकपार्चे स्थापयति। अत्र हेतुमाह-यत्-यस्मात् खलु अस्मिन् महोत्सवे श्रीमहावीरप्रभुजन्मनिमित्तमहोत्सवे कोऽपि जन: शकटानि वा हलानि वा नो वाहयतु-वृषभाश्चादिना न चालयतु, मुशलैर्वा किश्चिदपि धान्यादिकं न खण्डयतु विदलयतु-इति ॥ सू० ६७॥
मूलम्-तएणं सा ललिय-सीला-लंकिय-महिला-गिइ-कुसला तिसला कमणिज्जगुणजालं विसालभालं बालं विलोगिय समुच्छलंता-मंदाणंद-तरलतर-तरंग-महासिणेह-वरुणगिह-णिमामज्जमाण-माणसा इत्थी-पुरिस-लक्खण-णाण-वियक्खणा पईयपुत्तलक्खणा तं थविउमुवक्कमित्था-किं गुणगणवज्जिएहिं बहूहिं तणएहिं ?, वरमेगोवि अतंदो कुलकेरवचंदो भवारिसो असरिसुज्जलगुणो सुमो, जो पुराकयमुकयकलावेण पाविज्जइ, जेण य गंधवाहेण परिमलराजी विव माउपिइपसिद्धी दिसोदिसि वितनिजइ, सोरभ-भरिया-मिलाण-कुसुम-भार-भासुर-सुरतरुणा नंदणुजाणमिव य तेल्लोकं गुणगणेण वासिज्जइ, अतेलपूरेण मणिदीवेणेव य पगासिज्जइ, अपासिज्जइ य हिययदरीचरी चिरंतणाणाणतिमिरराई । सचं वुत्त
पत्तं न तावयइ नेव मलं पसूए, णेहं न संहरइ नेव गुणे खिणेइ।
सिद्धार्थकृत
भगवज्जन्मोत्सवः। त्रिशलाकृत-पुत्रप्रशंसा।
तथा-हजारों जूए और हजारों मुशल मँगवाकर एक किनारे रखवा दिये, जिससे कि इस महोत्सव में, अर्थात् श्रीमहावीर प्रभु के जन्म के उपलक्ष्य में मनाये जाने वाले उत्सव के समय, कोई भी मनुष्य गाड़ी और हल न जोते, तथा किसी भी धान्य आदि वस्तु को न कुटे, अर्थात् सभी लोग उत्सव में सम्मिलित होकर आनन्दका उपभोग करें ।।मू०६७॥
॥७३॥
ખાંડણીયામાં અનાજ વિગેરે ખાંડવાથી આરંભ થાય, તે આરંભને રોકવા માટે સાંબેલા વિગેરે તેમણે રાજમહેલમાં મૂકાવ્યાં.
કોઈપણ જાતના કામમાંથી મુકત હોય તે, મનુષ્ય જન્મ મહોત્સવ માણી શકે એ ઇરાદાથી, સવ જાતના વ્યાપાર બંધ કરાવવા, ઉત્સવમાં ભાગ લેવા રાજ્ય તરફથી ઢઢેરે બહાર પાડવાનું સૂચન કર્યું. (સૂ૦૬૭)
શ્રી કલ્પ સૂત્ર: ૦૨