Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सत्रे
श्रीकल्पमञ्जरी टीका
॥३३७॥
अण्णे वि तत्थ बहवे उत्रज्झाया-गग्ग-हारीय-कोसिय-पेल-संडिल्ल-पारासज्ज-भरद्दाज-वस्सिय-सावणियमेत्ते जां-गिरस-कासव-कच्चायण-दक्खायण-सारव्ययायण-सोनगायण-नाडायण-जातायणा-स्सायण-दब्भायणचारायण-काविय-बोहियो-वमन्नवा-तेजप्पभिइओ मिलिया होज्जा ।।मू०१०२।।
छाया तस्मिन् काले तस्मिन् समये तस्यां पापायां पुर्याम् एकस्य सोमिलाभिधस्य ब्राह्मणस्य यज्ञपाटे यज्ञकर्मणि समागता ऋन्यजुः सामाथर्वगां चतुर्गा वेदानाम् इतिहासपश्चमानां निघण्टु षष्ठानां साङ्गोपाङ्गानां सरहस्यानां स्मारका बारका धारका षडङ्गविदः षष्टितन्त्रविशारदा संख्याने शिक्षणे शिक्षाकल्पे व्याकरणे छन्दसि निरुक्ते ज्योतिषामयने अन्येषु च बहुषु ब्राह्मण्येषु पारिव्राजकेषु नयेषु सुपरिनिष्ठिताः सर्वविधबुद्धिनिपुणा यज्ञकर्मनिपुणा इन्द्रभूतिमभृतय एकादश ब्राह्मणाः स्त्र स्व परिवारेण परिवृता यज्ञ कुर्वन्ति। तथा अन्येऽपि तत्र बहव उपाध्यायः-गार्य-हारीत-कौशिक-पैल-शाण्डिल्य-पाराशर्य-भारद्वाज-वात्स्य-सावर्ण्य-मैत्रेया
मूल का अर्थ-'तेणं कालेणं' इत्यादि। उस काल और समय में, पावापुरी में, किसी सोमिल नामक ब्राह्मण के यज्ञ के पाडे-महोल्ले में, यज्ञ-कर्म में आये हुए अंगोपांग सहित तथा रहस्य सहित ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेदः इन चारों वेदों के, पांचवें इतिहास के और छठे निघंटु के स्मारक (दूसरों को याद करानेवाले ), वारक (अशुद्ध पाठ को रोकनेवाले) और धारक (अर्थ के ज्ञाता), छहों अंगों के ज्ञाता, पष्टितन्त्र (सांख्यशास्त्र) में विशारद, गणित में शिक्षण में, शिक्षा में कल्प में, व्याकरण में, छन्द में, निरुक्त में, ज्योतिष में तथा अन्य बहुत-से ब्राह्मणों के शास्त्रों मे तथा परिव्राजकों के आचारशास्त्र मे कुशल, सब प्रकारकी बुद्धियों से सम्पन्न यज्ञकर्म में निपुण इन्द्रभूति आदि ग्यारह ब्राह्मण. अपने-अपने शिष्य परिवार सहित यज्ञ कर रहे थे। इनके अतिरिक्त और भी बहुत-से उपाध्याय वहाँ इकट्ठे हुए थे। यथा गाये, हारित, कौशिक,
भूजन। म “तेणं कालेणं" त्याहि-तणे अनेते समये पावापुरीमा समिa नामना माना यज्ञना વાડામાં, યજ્ઞ-કમમાં આવેલ અંગેપાંગ સહિત તથા ૨હસ્ય સહિત અદ, યજુવેદ, સામવેદ, અને અથર્વવેદ એ ચારે વેદના, પાંચમાં ઈતિહાસના અને છઠ્ઠા નિઘંટુના સ્મારક (બીજાને યાદ કરાવનાર) વારક (અશુદ્ધ પાઠને રેકનારા), અને ધારક (અથને જાણનારા), છએ અગાના જાણકાર, ષષ્ટિ તંત્ર (સાંખ્ય શાઅ)માં વિશારદ, ગણિતમાં, શિક્ષણમાં, શિક્ષામાં, કલ્પમાં, વ્યાકરણમાં, છંદમાં, નિરૂક્તમાં, જ્યોતિષમાં તથા બ્રાહ્મણના બીજા ઘણા શાસ્ત્રોમાં તથા પરિવ્રાજકના આચાર શાસ્ત્રમાં નિપુણ, બધા પ્રકારની બુદ્ધિઓથી સંપન્ન, યજ્ઞ કર્મમાં નિપુણ ઇન્દ્રભૂતિ આદિ અગિયાર બ્રાહ્મણ પિતપિતાનાં શિષ્ય પરિવાર સાથે યજ્ઞ કરતા હતા. તેમના સિવાય બીજા પણ ઘણુ એ ઉપાધ્યાયે ત્યાં એકત્ર થયા હતા જેમકે
वर्णनम् ।
॥मू०१०२॥
॥३३७॥
શ્રી કલ્પ સૂત્ર: ૦૨