________________
नही होते यही चैदिक सिद्धान्त है। तथा च निरुक्तमें लिखा है कियिकामऋषिर्यस्यां देवतायां अर्थ पत्यम् , इच्छन स्तुतिं प्रयुक्त सक्ता स मन्त्रो भवति ।" यह देवता अमुक पदार्थ का स्वामी है, अतः वह पदार्थ उसासे प्राप्त होगा ऐसा जानकर ऋषि जिसकी तुति करता है उसी देवता वाला-वह मन्त्र होता है। अभिप्राय
यह है कि मन्त्रों में वर्णित पदार्थ देवता नहीं अपितु फल प्राप्तिकी ___ कामनासे जिसकी स्तुति की जाती है वह देवता है। तथा स्तुति करने वाला मन्त्रको ऋषि कहलाता है।
तीन देव तिम एव देवता इति नैरुक्ताः अग्निः पृथित्री स्थानः आयुर्वा इन्द्रोवाअन्तरिक्षस्थानः सूर्योयुस्थानः ॥ ___ तासां महाभाग्यात् एककस्या अपि वहनि नाम धेयानि भवन्ति । अपित्रा कम पृथक स्वाद् यथा होता अध्या: प्रया उद्गाता इति, अपि एकस्य सतः अपि वा पृथगेय स्युः पृथग हि स्तुतयो भवन्ति तथा अभिधानानि । यथो एतय कर्म पृथक् सात् इति । बहोऽपि भिज्य कर्माणि कुयुः । तत्र संस्थानकत्वं संभोजकत्वं च उक्षितव्यम् । __ यथा पृथिव्यां मनुष्याः पशवो देवा इति स्थानीकरच संमोगकत्वं च दृश्यते । यथा पृथिव्याः प्रजन्येन च बाथ।दियाय च संयोगः अग्निना च इतरस्य लोकस्य ॥ तत्र एतान् नरराष्ट्रमिव ।। ७ । २ ।