Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
अमगारधर्मामृतयपिणी टी० अ० १४ सेतलिपुत्रप्रधानचरितवर्णनम् दशार्द्धवर्णानि पञ्चपर्णाणि चित्तपुष्पाणि निपातितानिअर्पितानि, दिव्या मनो हरः गीतगवर्य निनादः कृतश्चापि अभवत् । ततः खलु स कनकध्वजो राजा 'इमीमे कहाए लद्धटे ममाणे ' यस्याः कथाया लयार्थः मया दुष्टचिन्ता विषयी कुनस्तेतलिपुनः अमात्य' प्रव्रज्य प्रमदपने केवलपरज्ञानदर्शनसम्पन्नो गत इति वृत्तान्ताभिज्ञः सन् एरामवादी-एव खलु तेतलिपुत्रो मया 'अर-झाए ' अपध्याता दुष्टचिन्तारिपयीकृतः सन् मुण्डो भूखा प्रबनितः 'त' तत्=तम्मात् कारणात् नमस्यित्वा 'एयमह' एतमर्थ-मया कृतमपमानरूपमर्थं विनयेन भूयो भूयः 'सामेमि' क्षमयामि, एव सप्रेक्षते सप्रेक्ष्य 'हाए ' स्नातः कृतस्नानः 'चाउ रगिणीए सेणाए ' चतुरङ्गिण्या सेनया साई यौव प्रमदान उद्यान यौव तेतलिहोत्या) या सनिहित आमन्न भृत हुए वाण, व्यन्तर देवो ने और दवियों ने आकाश में देवदुन्दुभिया यजाई। पचवर्ण के अचित्त कुसुमो की पुष्टि की । मनोहर गीत गवर्व निदान भी किया। (तण्ण से कण, गझए राया हमीसे कहाए लद्धटे समाणे एव वयामी) जब यह समाचार कनक वज राजा को ज्ञात हुआ मेरो दुष्ट विचारणा के विषय भूत बने हुए, तेतलिपुत्र अमात्य ने दीक्षित होकर प्रमदवन में केवल ज्ञान और केवलदर्शन प्राप्त कर लिया है-इस प्रकार का वृत्तान्त जय उसे मालूम पड़ा-तब उसने अपने मन में विचार किया (एव खलु तेत लि पुत्ते मए अवज्झाए मुडे भवित्ता पवार, त गच्छामि ण तेतलिपुत्त अणगार वदामि नमसामि, वदित्ता नमसित्ता ण्यमट्ट विणण्ण भुज्जोर खामेमि एव सपेहेड--सपेहित्ता पहारा०चाउरगिणीए सेणाप जेणेव पमय वणे उज्जाणे जेणेव तेतलिपुत्ते तेणेव उवागच्छद, उवागनिहा लेनलि
યથા સનિહિત આસન્નભૂત થયેલા વાણુથ તર દેવેએ અને દેવીએ એ આકાશમાં દેવદુમિઓ વગાડી, પાચ રગના અચિત્ત પુપિની વર્ષા કરી અને भनाई त निना (नि) पY ४यो (ताण से कणग ज्ञए राया इमोसे कहाए लद्धटे समाणे एर वयासी ) क्यारे मा सभायारोनी न કનક વજને થઈ કે મારી દુષ્ટ વિચ રણને લીધે તેતલિપુત્ર અમાત્ય દીક્ષિત થઈને અમદવનમાં કેવળજ્ઞાન અને કેવળ દન પ્રાપ્ત કરી લીધા છે મારે તેણે મનમાં વિચાર કર્યો કે
(एव खलु तेतलिपुत्ते मए अज्झाए मुडे भनित्ता पचहए त गच्छामिण तेनलिपुत्त अणगार पदामि नमसामि, वदित्ता नमसित्ता एयमट्ट विणएण भुज्जो २ खामि ए मपेहेद-सपेहित्ता हाए० चाउरगिणीए सेणाए जेणेव पमयाणे उजनाणे जेणे तेतलिपुत्ते तेणेव उवागच्छर, उवागच्छित्ता तेतलिपुत्त अणगार