Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मगारधर्मामृतवर्षिणी टी० ० २ ०१ अ० १ कालीदेवीवर्णनम्
दिग्भागम् अक्रामति, अपक्राम्य स्वयमेव = स्वहस्तेनैव आभरणमाल्यालङ्कारम् अमुञ्चति = आतारयति, अमुल्य स्वयमेव = स्वहस्तेनैव लोच= केगलुञ्चन करोति, कृत्यायन पार्थोऽर्द्दन् पुरुषादानीयस्तत्रैवोपागच्छति, उपागत्य पार्श्वमर्हन्त त्रिः कृत्वो वन्दते नमस्यति, मन्दित्वा नमस्यित्वा एवमवादीत - आदीप्तः खलु हे भद व ! लोक एनम्=अनेन मारेण यावत् एपाऽपि स्वयमेव पार्श्वप्रभुणा मन्त्राजिता ।
७११
अवक्कमट,
अरह दह, ननस, चदित्ता नमसित्ता, उत्तरपुरस्थिम दिसिभागं अवमित्ता मयमेव आभरणमल्लाल कार ओमुग्रह, ओमुत्ता, सयमेव लोय करेह, करिता जेणेव पासे अरिहा पुरिसादापीए तेणेव उवागच्छह, उवागच्छित्ता पास अरह तिक्खुत्तो व दह, नमसट, वदित्ता नमसित्ता एव वयासी) काली कुमारी ने पार्श्वनाथ अरिह त प्रभु को वढना एच नमस्कार किया । वदना नमस्कार करके फिर वह उत्तर पौरस्त्य दिग्भाग ईशान कोण की ओर गई । वहा जाकर उसने अपने आप आभरण माल्य एव अलकारों को उतार दिया। उतार कर अपने हाथो से उसने वालो का लुचन किया-लुचन करके फिर वह जहां पुरुपादानीय पार्श्वनाथ प्रभु विराजमान थे वहाँ आईवहाँ आकर उसने पार्श्वनाथ अर्हत को तीनधार बदन एव नमस्कार किया और वदना नमस्कार कर फिर वह उनसे इस प्रकार कहने लगी -(आलित्तेण भते । लोए एव जहा देवाणदा जाव सयमेव पन्त्राविया
(वाली कुमारी पास अरह वद, नमसर, वदित्ता नमसित्ता, उत्तरपुरत्थिम दिसिभाग अनकम, अक्कमित्ता, सयमेन आभरणमल्लालकार ओमुयह, ओमुइत्ता सयमेव लोग करे, करिता जेणेव पासे अरिहा पुरिसादाणीए तेणेव उवागच्छइ, उवागच्छित्ता पास अरह तिक्युक्त्तो वदइ, नमसर, वदित्ता नमसित्ता एन वयासी ) કાલી કુમારીએ પાર્શ્વનાથ અરિહંત પ્રભુને વદના અને નમસ્કાર કર્યો વદના અને નમસ્કાર કરીને તે ઉત્તર પૌરગ્ન્ય દિભાગ ઈશાન તેણુની તરફ ગઇ ત્યા જઈને તેણે પેાતાની મેળે જ આભરણુ, માલ્વ અને અવકાશને ઉતાર્યો તારોને પેાતાના હાયેા વડે જ તેણે વાળાનુ લુચન કર્યું સુચન કરીને તે જ્યા પુરુષાદાનીય પાર્શ્વનાથ પ્રભુ વિરાજમાન હતા ત્યા આવી ત્યા આવીને તેણે પાર્શ્વનાથ અહું તને ત્રણ વાર વદન અને નમસ્કાર કર્યા નમસ્કાર કરીને તે તેમને આ પ્રમાણે વિનતી કરવા લાગી કે
વદના અને
( आणि भते ! लोए एव जहा देवाणदा जात्र सयमेव पव्वाविया - तरण